SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि । सेविज तओ साहू करिज पूयं च वीयरागाणं । चिइवंदण सगिहागम पइरिकंमि य तुयट्टिजा३५४ [सेवेत ततः साधून कुर्यात्पूजां च वीतरागाणाम् । चैत्यवन्दनं खगृहागमनं तथा एकान्ते त्वग्वर्तनम् ३५४ सेवेत ततः साधून पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन ततश्चैत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति कथमित्याह उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव । सरिऊण वीयरागे सुतविबुद्धो विचिंतिजा ॥३५॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च । स्मृत्वा वीतरागान सुप्तविबुद्धः विचिन्तयेत् ॥ ३५५॥] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति भूएसु जंगमतं तेसु वि पंचेन्दियतमुक्कोसं । तेसु वि अ माणुसतं मणुयत्ते आरिओदेसो॥३५६॥ [भूतेषु जंगमत्वं तेष्वपि पञ्चेन्द्रियत्वमुत्कृष्टम् । तेष्वपि च मानुषत्वं मनुजत्वे आर्यों देशः ॥ ३५६ ॥:
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy