SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञध्याख्यप्रकरणं । १८९ निवसिज्ज तत्थ सडो साहूणं जत्थ होइ संपाओ । चेइयघराइ जन्य य तयन्नसाहम्मिया चैव ॥ ३३९॥ [ निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः । चैत्यगृहाणि च यस्मिन् तदन्यसाधर्मिकाचैव ॥ ३३९ ॥ ] निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपात : - संपतनं संपातः आगमनमित्यर्थः । चैत्यगृहाणि च यस्मिंस्तदन्य । साधर्मिकाचैव श्रावकादय इति गाथासमासार्थः • अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाह साहूण वंदणेणं नासइ पावं असंकिया भावा । फासु दाणे निज्जर उवग्गहो नाणमाईणं ॥ ३४० ॥ [ साधूनां वन्दनेन नश्यति पापं अशंकिता भावाः । प्रासुकदाने निर्जरा उपग्रहो ज्ञानादीनाम् ॥ ३४० ॥ ] साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकदाने निर्जरा कुतः उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साधव इति । उक्ताः साधुसंपाते गुणाः चैत्यगृहे गुणानाह मिच्छादंसण महणं सम्म हंसणविसुद्धिहेउं च । चिइवंदणाइ विहिणा पन्नत्तं वीयरागेहिं ॥ ३४१ ॥ [ मिथ्यादर्शनमथनं सम्यग्दर्शनविशुद्धिहेतु च । चैत्यवन्दनादि विधिना प्रज्ञप्तं वीतरागैः ॥ ३४९ ॥ ] मिथ्यादर्शनमथनं मिथ्यादर्शनं विपरीतपदार्थश्रद्धानरूपं
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy