SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [देशे सर्वस्मिन् च द्विधैव एकैकः अत्र भवति ज्ञातव्यः। सामायिके विभाषा देशे इतरस्मिन्नियमेन ॥ ३२२॥] देश इति देशविषयः सर्व इति सर्वविषयश्च द्विधा द्विप्रकार एकैक आहारपौषधादिरत्र प्रवचने भवति ज्ञातव्यः सामायिके विभाषा कदाचित्क्रियते कदाचिन्नेति देशपौषधे, इतरस्मिन् सर्वपौषधे नियमेन सामायिकं अकरणात्मवंचनेति । - भावत्थो पुण इमो आहारपोसहो दुविहो देसे सबे य देसे अमुगा विगती आयंबिलं वा एकसि वा दो वा सवे चउविहो आहारो अहोरत्तं पञ्चक्खाओ । सरीरसक्कारपोसहो न्हाणुवट्टणवनगविलेवणपुप्फगन्धतंबोलाणं वत्थाहरणपरिच्चागो य,सो दुविहो देसे सबे य देसे अमुगं सरीरसकारं न करेमि सवे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे य देसे दिवारत्तिं वा एकसिं वा दो वारे त्ति सव्वे अहोरत्तं बंभचारी भवति । अघावारपोसहो वि दुविहो देसे सव्वे य देसे अमुगंमि वावारंमि सव्वे सव्वं वावारं चेव हलसगडघरकम्माइयं ण करेमि । एत्थ जो देसपोसहं करेइ सो सामायिक करेइ वा ण वा जो सबापोसहं करेइ सो नियमा कयसामाइओ जइ ण करे तो णियमा वंचिजइ कहिं चेइयघरे साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्नो धारे विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति । अत आह
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy