SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । मपि सद् विफलं तत् ज्ञेयं स्मृतिमूलत्वाद्धर्मानुष्ठानस्य, तदभावे तदभावात्।४। . व्याख्यातं स्मृत्यकरणमधुनानवस्थितकरणमाह काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए। ; अणवट्टियसामइयं अणायराओ न तं सुद्धं ॥३१७॥ [कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया। अनवस्थितसामायिकं अनादरान तच्छुद्धम् ॥३१७।।] । कृत्वा तत्क्षणमेव करणानन्तरमेव पारयति, करोति वा यदृच्छया यथाकथंचिदेवमनवस्थितं सामायिकमनादरादबहुमानान्नैतच्छुद्धं भवति न निरवद्यमिति ॥५॥ . उक्तं सातिचारं प्रथमं शिक्षापद्मधुना द्वितीयमाह दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जंतु। परिमाणकरणमेयं बीयं सिक्खावयं भणियं ॥३१॥ [दिग्व्रतगृहीतस्य दिग्परिमाणस्य इह प्रतिदिनं यदेव । परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् ३१८ - दिग्व्रतं प्राडिरूपितस्वरूपं तद्गहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्वितीयं शिक्षापदं भणितमिह प्रवचने इति।प्रतिदिवसग्रहणं प्रतिप्रहरायुपलक्षणं प्रतिप्रहरं प्रतिघटिकमिति ।।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy