SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । योगमिति गम्यते त्रिविधेनापि मनसा वाचा कायेन चेति। अत्रोच्यते संभवाभावात् श्रावकमधिकृत्य त्रिविधेनापि सर्वसावधयोगवर्जनासंभवादिति । असंभवमेवाह ।। आरंभाणुमईओ कणगाइसु अग्गहाणिवित्तीओ। भुजो परिभोगाओ भेओ एसिं जओ भणिओ॥२९४॥ [आरंभानुमतेः कनकादिषु आग्रहानिवृत्तेः। भूयः परिभोगात् भेदः एतयोः यतः भणितः ॥२९४॥] आरंभानुमतेः श्रावकस्यारंभेष्वनुमतिरव्यवच्छिन्नैव तथा तेषां प्रवर्तितत्वात् कनकादिषु द्रव्यजातेषु आग्रहानिवृत्तेरात्मीयाभिमानानिवृत्तेरनिवृत्तिश्च भूयः परिभोगादन्यथा सामायिकोत्तरकालमपि तदपरिभोगप्रसङ्गः सर्वथा त्यक्तत्वात् भेदश्चैतयोः साधुश्रावकयोः यतो भणित उक्तः परममुनिभिरिति ।भेदाभिधित्सयाह। सिक्खा दुविहा गाहा उववायहिइगईकसाया य । बंधता वेयंता पडिवजाइक्कमे पंच ॥ २९५॥ . [शिक्षा द्विविधा गाथा उपपातस्थितिगतिकषायाश्च। बन्धः वेदना प्रतिपत्तिरतिक्रमाः पञ्च ॥ २९५ ॥] शिक्षाकृतः साधुश्रावकयोर्भेदः सा च द्विविधा ग्रहणासेवनारूपेति वक्ष्यति तथा गाथा भेदिका, सामाइयंमि उ कए इत्यादिरूपेति वक्ष्यत्येव तथोपपातो भेदकः स्थितिभैदिका गतिभैदिका कषायाश्च भेदका बन्धश्च भेदकः वेदना भेदिका प्रतिपत्ति ११
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy