SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५६ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । नीयं । हिंसाप्रदानं इह हिंसाहेतुत्वादायुधानलविषादयो हिंसो - च्यते कारणे कार्योपचारात् तेषां प्रदानं अन्यस्मै क्रोधाभिभूतायानभिभूताय वेति । पापोपदेशश्चेति सूचनात्सूत्रमिति न्यायात्पापकर्मोपदेशः पापं यत्कर्म कृष्यादि तदुपदेशो यथा कृष्यादि कुवित्यादि । अनर्थदण्डस्यैव बहुबन्धहेतुतां ख्यापयन्नाह । अट्ठेण तं न बंधइ जमणद्वेणं तु येवबहुभावा । अट्ठे कालाईया नियामगा न उ अणट्ठाए ॥ २९० ॥ [ अर्थेन तत् न बध्नाति यदनर्थेन स्तोकबहुभावात् । अर्थे कालादयो नियामकाः न त्वनर्थे ॥ २९० ॥ ] अर्थेन कुटुंबादिनिमित्तेन प्रवर्तमानस्तन्न बध्नाति तत्कर्म नादत्ते ( ग्रं. १५०० ) यदनर्थेन यद्विना प्रयोजनेन प्रवर्तमानः कुतः स्तोकबहुभावात् स्तोकभावेन स्तोकं प्रयोजनं परिमितत्वात् बहुप्रयोजनं प्रमादापरिमितत्वात् तथा चाह, अर्थे प्रयोजने कालादयों नियामकाः कालाद्यपेक्षं हि कृष्याद्यपि भवति न त्वनर्थाय प्रयोजनमन्तरेणापि प्रवृत्तौ सदा प्रवृत्तेरिति । इदमपि चातिचाररहितमेवानुपालनीयमिति अतः तानाह । कंदष्पं कुक्कुइयं मोहरियं संजुया हिगरणं च । उवभोगपरीभोगाइरेयगयं चित्थ वज्जइ ॥ २९१ ॥ [ कंदर्प कौत्कुच्यं मौखर्य संयुक्ताधिकरणं च । उपभोगपरिभोगातिरेकतां चैव वर्जयेत् ॥ २९९ ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy