SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अणढाए तहेव णिरवेक्खो हत्थपायकन्नहोठ्ठणक्काइ निद्दयाए छिदइ सावेक्खो गंडं वा अरइयं वा छिंदेज वा दहेज वा ।अइभारोण आरोवेयव्यो, पुट्विं चेव जा वाहणाए जीविया सा मुत्तव्वा न होज अन्ना जीविया ताहे दुपदो जं सयं चेव उक्खिवइ उत्तारेइ वा भारं एवं वहाविजइ बइल्लाणं जहा साभावियाओ वि भाराओ ऊणओ कीरइ हलसगडेसु वि वेलाए चेव मुंचइ आसहत्थीसु वि एस चेव विही । भत्तपाणओच्छेओ ण कस्सइ कायव्यो तिक्खच्छुहो मा मरेज तहेव अणट्ठाए दोसा परिहरेजा सावेक्खो पुण रोगनिमित्तं वा वायाए वा भणेजा अजं ण ते देमित्ति संतिणिमित्तं वा उववासं कारावेजा सव्वत्थ वि जयणा जहाथूलगपाणाइवा• यस्स अइयारो न भवइ तहा पइयव्वंति ॥ आह च परिसुद्धजलग्गहणं दारुयधन्नाइयाण तह चेव । गहियाण वि परिभोगो विहीइ तसरक्खणट्ठाए २५९ [परिशुद्धजलग्रहणं दारुधान्यादीनां तथैव च । गृहीतानामपि परिभोगो विधिना सरक्षणार्थम्२५९] परिशुद्धजलग्रहणं वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः दारुधान्यादीनां च तथैव परिशुद्धानां ग्रहणं अनीलाजीर्णानां दारूणां अकीटविशुद्धस्य धान्यस्य आदिशब्दात्तथाविधोपस्करपरिग्रहः । गृहीतानामपि परिभोगो विधिना कर्तव्यः परिमितप्रत्युपेक्षितादिना किमर्थं त्रसरक्षणार्थ द्वीन्द्रियादिपालनार्थमिति ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy