SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ११९ ततु च्चिय सो भावो जायइ सुद्धेण जीववीरिएण। कस्सइ जेण तयं खलु अवहिता गच्छई मुक्ख॥२१॥ [तत एव स भावः जायते शुद्धेन जीववीर्येण । कस्यचित् येन तकं खलु अहत्वा गच्छतिमोक्षम् ॥२१५॥] तत एव वधविरतेः स भावः चित्तपरिणामलक्षणो जायते . शुद्धेन जीववीर्येण कर्मानभिभूतेनात्मसामर्थ्येन कस्यचित्पाणिनो येन भावेन तकं व्यापाद्यं अवधित्वा अहत्वैव गच्छति मोक्षं प्राप्नोति निर्वाणमिति॥ इय तस्स तयं कम्मं न जहकयफलं ति पावई अह तु । तं नो अज्झवसाणा ओवट्टणमाइभावाओ ॥२१६ ॥ [एवं तस्य तकं कर्म न यथाकृतफलमेव प्राप्नोति अथ तु। तन्न अध्यवसायात् अपवतेनादिभावात् ॥ २१६ ॥] इय एवमुक्तेन न्यायेन तस्य व्यापाद्यस्य तत्कर्म अस्मान्मतव्यमित्यादिलक्षणं न यथाकृतफलमेव ततो मरणाभावात्प्राप्नोत्यापद्यते अथ त्वमेवं मन्यसे इत्याशङ्कयाह ॥ तन्न तदेतन्न अध्यवसायात्तथाविधचित्तविशेषादपवर्तनादिभावात्तथा हाससंक्रमानुभवश्रेणिवेदनादिति गाथार्थः । सकयं पि अणेगविहं तेण पगारेण भुंजिउं सव्वं । अपुव्वकरणजोगा पावइ मुक्खं तु किं तेण ॥२१७॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy