SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । १०९ तस्मिन्निर्विषया तन्निवृत्तिः । एवमकालमरणाभावेन वधाभावाहूधनिवृत्तिरपीति । एतदेव समर्थयति अज्झीणे पुचकए न मरइ झीणे य जीवइ न कोइ । सयमेव ता कह वहो उवक्कमाओ वि नो जुत्तो १९३ [ अक्षीणे पूर्वकृते न म्रियते क्षीणे च जीवति न कश्चित् । स्वयमेव तत्कथं वधः उपक्रमादपि न युक्तः ॥ १९३ ॥] अक्षीणे पूर्वकृते आयुष्ककर्मणि न म्रियते कश्चित्, स्वकृतकर्मफलं प्रत्युपभोगाभावप्रसङ्गात्, क्षीणे च तस्मिन् जीवति न कश्चित् अकृताभ्यागमकृतनाशप्रसङ्गात्, स्वयमेवात्मनैवैतदेवमिति तत्तस्मात्कथं वधो निमित्ताभावात् नास्त्येवेत्यभिप्रायः । कर्मोपक्रमाद्भविष्यतीत्येतदाशङ्कयाह उपक्रमादपि अपान्तराल एव तत्क्षयलक्षणान्न युक्त इति । अत्रैवोपपत्तिमाह कम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता | अकयागमकयनासा मुरकाणासासया दोसा ॥ १९४॥ [ कर्मी पक्राम्यते अप्राप्तकालमपि यदि ततः प्राप्तौ । अकृतागमकृतनाशौ मोक्षानाश्वासता दोषाः ॥ १९४ ॥ ] कर्मोपक्राम्यते अर्धमार्ग एव क्षयमुपनीयतेऽप्राप्तकालमपि स्वविपाकापेक्षा यदि ततः प्राप्तावकृतागमकृतनाशौ अपान्तराल एव मरणादकृतागमः प्रभूतकालोपभोग्यस्यारत एवं क्षयात्कृतनाशः मोक्षानाश्वासता अतः मोक्षेऽनाश्वासता अनाश्वासभावः मृत्युवत्
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy