SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं । किं इय न तित्थहाणी किं वावहिओ नगच्छई नरयं। . सीहो किं वा सम्मं न पावई जीवमाणो उ ॥१६॥ [किमेवं न तीर्थहानिः किं वा वधितो न गच्छति नरकम् ।। सिंहः किं वा सम्यक्त्वं न प्राप्नोति जीवन तु ॥१६९॥] किमेवं न तीर्थहानिस्तीर्थहानिरेव । किं वा वधितो व्यापादितः क्रूराशयत्वान्न गच्छति नरकं सिंहो गच्छत्येव । किं वा सम्यक्त्वं न प्राप्नोति जीवन सिंहोऽतिशयवत्साधुसमीपे संभवति प्राप्तिरिति॥ किं वा तेणावहिओकहिंचि अहिमाइणा न खजेजा सो ता इहंपि दोसो कहं न होइ ति चिंतमिणं १७० [किंवा तेनाहतः कथंचित् अह्यादिना न खायेत । स तस्मादिहापि दोषः कथं न भवतीति चिन्त्यमिदं१७०] किंवा तेन सिंहनाहतोऽव्यापादितः सन् कथंचिद्रजन्यांप्रमादादह्यादिनां सर्पण गोनसेनवा न खायेत स आचार्यः संभवति सर्वमेतत् यस्मादेवं तस्मादिहापि दोषो भवदभिमतः कथं न भवतीति चिन्त्यमिदं विचारणीयमेतदिति ॥ यतश्चैवमतः । सन्चपवितिअभावो पावइ एवं तु अनदाणे वि । ततो विसूइयाई न संभवंतित्थ किं दोसा ॥ १७१ ॥ [सर्वप्रवृत्त्यभावः प्राप्नोत्येवं तु अन्नदानेऽपि। ततः विसूचिकादयः न संभवन्त्यत्र किं दोषाः॥१७॥] सर्वप्रवृत्त्यभावःप्राप्नोत्येवमागन्तुकदोषसंभवात् एवं च सत्यन्न
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy