SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। बन्धस्य नैकान्तोत्कृष्टस्तेषां सम्यग्ज्ञानादिविशिष्टतत्कारणाभावादिति । यथा नोत्कृष्टक्षयस्तथा चाह । जं नेरइओ कम्म खवेइ बहुआहि वासकोडीहिं । तन्नाणी तिहि गुतो खवेइ ऊसासमितेण ॥१५९ ॥ [यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिः । तज्ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१५९॥ ] यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिस्तथा दुःखितः सन् क्रियामात्रक्षपणात् तज्ज्ञानी तिसृभिर्गुप्तिभिर्गुप्तः क्षपयत्युच्छासमात्रेण संवेगादिशुभपरिणामस्य तत्क्षयहेतोस्तीव्रत्वात् ॥ निगमयन्नाह। एएण कारणेणं नेरइयाणं पि पावकम्माणं । तह दुरिकयाण वि इहं न तहा बंधो जहा विगमो १६० [एतेन कारणेन नारकाणामपि पापकर्मणाम् । तथा दुःखितानामपीह न तथा बन्धो यथा विगमः१६०] एतेनानन्तरोदितेन कारणेन नारकाणामपि पापकर्मणां तथा तेन प्रकारेण दुःखितानामपीह विचारे न तथा बन्धो यथा विगमः प्रायो रौद्रध्यानाभावादिति । अह उ तहाभापि हु कुणइ वहंतो न अनहा जेण । ता कायवो खु तओ नो तप्पडिवकबंधाओ ॥१६१॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy