SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। ८७ तस्य व्यापादकस्य पुण्यं नैवेत्यर्थः कुतः अहेतुकत्वादिति योगः। न ह्यन्यपुण्यान्तरायकरणं पुण्यहेतुरिति सिद्ध एव हेतुः। दृष्टान्तमाह तेषां क्षपणवत् तेषां दुःखितसत्त्वानां व्यापाद्यमानानां कर्मक्षपणवदिति, अयमत्र भावार्थः, दुःखितसत्त्वव्यापत्त्या कर्मक्षय इत्यभ्युपगमः ततश्च व्यापाद्यमानानामन्यव्यापादनाभावादहेतुकत्वात्कुतः कर्मक्षय इति । अह सगयं वहणं चिय हेऊ तस्स ति किं परवहेणं । अप्पा खलु हतब्बो कम्मकयमिच्छमाणेणं ॥१४४॥ [अथ स्वगतं हननमेव हेतुस्तस्य इति किं परवधेन। .. आत्मैव हन्तव्यः कर्मक्षयमिच्छता ॥ १४४॥] अथैवं मन्यसे स्वगतमात्मगतं हननमेव जिघांसनमेव हेतुस्तस्य कर्मक्षयस्यैतदाशङ्कयाह इति किं परवधेन एवं न किंचित्परव्यापादनेनात्मैव हन्तव्यः कर्मक्षयमिच्छता स्वगतवधस्यैव तन्निमित्तत्वादिति ॥ अह उभयकयहेज वह ति नो तस्स तन्निमिताओ। अविरुद्धहेउजस्स य न निविती इयरभावेवि॥१४॥ [अथोभयक्षयहेतुर्वध इति न तस्य तन्निमित्तत्वात् । अविरुद्धहेतुजस्य च न निवृत्तिरितरभावेऽपि॥१४५॥] अथैवं मन्यसे उभयक्षयहेतुर्वधः व्यापाद्यव्यापादककर्मक्षयहेतुळपादनं कर्तृकर्मभावेन तदुभयनिमित्तत्वादस्येत्येतदाशङ्कया
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy