________________
चेतोदूतम्. विश्वाभीष्टे विभवनिवहे स्त्रीषु. रूपाद्भुतासु
श्री सौधे कचिदपि विभो ! रज्यसि त्वं न किञ्चित् । अन्ये शून्येऽपि हि ननु बने तत्र मुह्यन्ति यस्मिन् । ___ शीतो वायुः परिणमयित्ता काननोदुम्बराणाम् ॥४८॥ सौम्यः क त्वं ननु मुनिपते ! शुद्धवंशाप्तजन्मा
निस्संबन्धं त्रिभुवनजनत्राणनिर्माणनिष्ठः । क्रूरः स्कन्द क स शशिभृता रक्षणार्थ सुराणा
मत्यादित्यं हुतवहमुखे. संभृतं तद्धि तेजः ॥ ४९ ॥ त्वल्लीनानां भुवि जनमनः केकिनां का गतिः स्या
नो चेत्माप्योन्नतिमनुपमा पूर्वमानन्दयेस्तान् । नो वा नव्याम्बुद इव यदि स्निग्धशिक्षोक्तिनादैः
पश्चादद्रिग्रहणगुरुभिर्जितनतयेथाः ॥ ५० ॥ नेतः ! पूता जिनगुणमयी रक्तभावममुक्ता
वर्णश्लाघ्या न विहितमहामन्युहिंसाप्रवृतिः । त्वद्वाक्सिन्धुहसति न कथं तां विपर्यस्तरूपां
श्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥५१॥ मुक्तापतिपवरसुभगं कीर्तिपुरं त्वदीयं .
श्यामेऽन्तस्थे सति कुयशसि त्वजितानां परेषाम् । आलोकन्ते कुतुकवशतः के न विस्तार्य दृष्टी
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ।। ५२ ।। . शोभापूर्णे । २ मम्युर्यज्ञः ॥