SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [47] नैकपुष्पं द्विधा कुर्यान छिन्द्यात्कलिकामपि । चम्पोत्पलभेदेन भवेद्दोषों विशेषतः ॥ १३ ॥ गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः ॥ प्रधानैश्व फलैः पूजा, विधेया श्रीजिने शितुः ॥ १४ ॥ शान्तौ श्वेतं जये श्यामं भद्रे रक्तं भये हरित् । पीतं ध्यानादिके लाभे, पञ्चवर्णं तु सिद्धये ॥ १५ ॥ ( शान्तौ श्वेतं तथा पीतं, लाभे श्यामं पराजये । मङ्गलार्थं तथा रक्तं, पञ्चवर्णं तु सिद्धये ॥ ) खण्डिते सन्धिते छिने, रक्ते रौद्रे च वाससि । दानपूजात पोहोम - सन्ध्यादि निष्फलं भवेत् ॥ १६ ॥ पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्थोऽयं, पूजां कुर्याजिनेशितुः ॥ १७ ॥ सात्रं विलेपनविभूषण पुष्पवासधूपप्रदीपफलतन्दुलपत्र पूगैः । नैवेद्यवारिवसनैश्चम शतपत्र वादित्रगीत नटनस्तुति कोशवृद्ध्या इत्येकविंशतिविश्रा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगा ॥ १८ ॥ द्यद्यत्त्रियं तदिह भाववशेन योज्यम् ।। १९ ।। इति श्रीउमास्वातिवाचकविरचितं पूजाप्रकरणं समाप्तम् ॥
SR No.022054
Book TitleJambudwip Samas
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy