SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३५ ८ ७ ૧૦ ૯ बालमरणाणिबहुसो, बहुआणि अकामगाणिमरणाणि । ૧૨ ૫ ६ ૧ ૨ ૩ ४ मरिहंति ते वराया, जे जिणवयणं न याणंति ॥ ४४ ॥ ૧૧ बालमरणानि बहुशो - बहुकान्यकामुकानि मरणानि । मरिष्यन्ति ते वराका - ये जिनवचनं न जानन्ति ॥ ४४ ॥ અર્થ : જે જિન વચનને નથી જાણતા તે બિચારા વારંવાર બાળમરણો અને ઘણીવાર ઈચ્છા રહિતપણે (અકામ) મરણો પામશે. ८ ૧ 3 ૨ ૫ ४ ६ सत्थग्गहणं विसभ, क्खणं च जलणं च जलप्पवेसो अ । ८ 6 अणयारभंडसेवी, जंमणमरणाणुबंघीणि ॥४५॥ शस्त्रग्रहणं विषभक्षणञ्च, ज्वलनञ्च जलप्रवेशश्च । अनाचारभांण्डसेविनो - जन्ममरणाऽनुबन्धीनि ॥ ४५ ॥ अर्थ : शस्त्रग्रहण, विषलक्षण, जणीभरयुं, पाएसी जुडी મરવું, અનાચાર તથા અધિક ઉપગરણ સેવનાર એ સર્વે જન્મ મરણની પરંપરા વધારનાર છે.
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy