SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६९ મિથ્યાદુષ્કૃત જાણવું 3 ξ ૫ ૭ ૧૦ ૯ ૧ ૨ ४ ८ जं दुक्कडंति मिच्छा, तं चेव निसेवइ पुणो पावं । ૧૧ ૧૩ ૧૨ पच्चक्खमुसावाई, मायानियडिप्पसंगो अ ॥ ११० ॥ यद्दुष्कृतमिति मिथ्या, तच्चैव निषेवते पुनः पापम् । पत्यक्षमृषावादी, मायानिविडप्रसंगश्च ॥ ११० ॥ अर्थ : के हुष्ठाने -पापने मिथ्या डरे, ते४ पापना डराने ફરીને સેવે, તે પ્રાણીને પ્રત્યક્ષ મૃષાવાદી અને માયાકપટના નિવિડ પ્રસંગવાળો જાણવો. मिच्छामिदुक्कडं ए वाक्यनो अर्थ ८. ૧ ૨ 3 ४ ५ ६ ૯ मिति मिउ मद्दवते, छत्तीदोसाण छायणे होई । の ૧૧ ૧૨ ૧૦ ૧૩ ૧૪૧૫ ૧૭ ૧૬ मित्तिअ मेराइट्टिओ, दुत्ति दुगंछामि अप्पाणं ॥ १११ ॥ मीति मृदुर्मार्दवत्वे, च्छेति दोषाणांच्छादने भवति । मीति च मर्यादास्थितो, दु इति दुर्गच्छाम्यात्मान्म् ॥ १११॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy