SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ सप्तविंशतिगुणैरेतै, र्यो विभूषितः साधुः । तं प्रणमय भक्तिमरेण हृदयेन रे जीव ! ॥ ३०॥ અર્થ : પૂર્વોક્ત સત્તાવીશ ગુણે કરીને જે સાધુ વિભૂષિત હોય, તેને રે જીવ ! તું બહુ ભક્તિવાળા હૃદયે કરીને નમસ્કાર કર. श्रावकना एकवीश गुण ૨ ४ ૫ धम्मरयणस्स जुग्गो, अक्खुद्दो रूववं पगइसोमो । ૧ ८ ૯ ૧૦ ૧૧ लोगप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ॥३१॥ धर्मरत्नस्य योग्यो, ऽक्षुद्रो रूपवान् प्रकृतिसौम्यः । लोकप्रियोऽक्रूरो, भीरुरशठः सुदाक्षिण्यः ॥ ३१ ॥ ૧૨ ૧૩ ૧૪ ૧૫ ૧૬ ૧૭ लज्जालू अ दयालू, मज्झत्थो सोमदिट्टि गुणरागी । ૧૮ ૧૯ ૨૦ ૨૧ सक्कुह सुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥३२॥ लज्जालुश्च दयालु, र्मध्यस्थ: सौम्यद्दष्टिर्गुणरागी । सत्कथकः सुपक्षयुक्तः, सुदीर्घदर्शी विशेषज्ञः ॥३२॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy