SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 3 ૧ ૬ ૫ ૨. । १० ॥ श्री वैराग्यशतकम् ।। (भूगमने भाषान्तर सहित.) ___yyyyy संसारंमि असारे, नत्थि सुहं वाहिवेअणापउरे । ७ 3 ८ ११ १२८ जाणंतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥१॥ संसारे सारे नास्ति सुखं, व्याधिवेदनाप्रचुरे । जाननिह जीवो, न करोति जिनदेशितं धर्मम् ॥१॥ અર્થ: સાર રહિત તથા વ્યાધિ (શરીર સંબંધિ દુઃખ) અને વેદના (મન સંબંધિ દુ:ખ) વડે ભરેલા આ સંસારમાં સુખ નથી એમ જાણતાં છતાં પણ જીવ જીનેશ્વરના પ્રરૂપેલા ધર્મને કરતો નથી अज्जं कलं परं परारिं, पुरिसा चिंतंति अत्थसंपत्तिं । अंजलिगयं व तोयं, गलंत माउं न पिच्छंति ॥२॥ अद्य कल्पे परस्मिन् परतरस्मिन्, पुरुषाश्चिन्तयन्त्यर्थ संपतिम् । अंजलिगतमिव तोयं, गलदायुर्न पश्यन्ति ॥२॥ ૮ ૧૦ ૯ ૧૧ ૧૨ ૧૩ ૧૪
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy