SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-4 /द्वितीय अधिकार | Res-१२ 39 पुरुषः प्रमाणमस्याः सा पौरुषी छाया, कथम्? कर्कसङ्क्रान्तौ पूर्वाणेऽपराणे वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुषी यद्वा पुरुषस्योर्ध्वस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी यथा “आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया होइ पोरुसी ।।१।।" [ओघनिर्युक्तौ २८४] हानिवृद्धी त्वेवम्"अङ्गुलं सत्तरत्तेणं, पक्खेण तु दुअंगुलं । बद्धए हायए वावि, मासेणं चउरंगुलं ।।१।।" [ओघनिर्युक्तौ २८५] इति । 'साहूवयणेणं' इत्यत्र च पादोनप्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं"जिट्ठामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीअतइअंमि, तइए दस अट्ठहिं चउत्थे ।।१।।” [यतिदिनचर्यायाम् ४८] पौरुषीप्रत्याख्यानसमानप्रत्याख्याना सार्द्धपौरुषी त्वेवम्, "पोसे तणुछायाए, नवहिं पएहिं तु पोरिसी सड्ढा । तावेक्केक्का हाणी, जावासाढे पया तिन्नि ।।१।।" पूर्वार्धोऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव विज्ञेयः, "पोसे विहत्थिछाया, बारसअंगुलपमाण पुरिमद्धे । मासि दुअंगुलहाणी, आसाढे निट्ठिआ सव्वे ।।१।।" सुखावबोधार्थं स्थापना चैषांमासाः १२| पद अंगुल | प्रक्षेप प० अं आषाढः १ | २ श्रावणः २ | २ ६ २ १० भाद्रपदः ३ आश्विनः ४ कार्तिकः ५ मार्गशीर्षः ६ । . ५. . . WWW سه ० ० ० ० ० ० ० ० ० ० ل m سه n . ० ० س 8
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy