SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ૨૦૧ धर्मसंग्रह भाग-4 / द्वितीय अधिकार | NIs-१५ બને છે. તેથી ઉપયોગપૂર્વક બોલાયેલ પગામસઝાયથી શુદ્ધ ચારિત્ર પ્રત્યેનો રાગ વૃદ્ધિ પામે છે. દેહ રોમાંચિત બને છે. હૈયું ગદ્ગદિત થાય છે. વળી, સૂત્ર બોલતી વખતે સાધુ કે શ્રાવક સૂત્રના વાચ્ય એવા અર્થને સ્પર્શીને સૂત્ર ઉપયોગપૂર્વક બોલે છે પરંતુ તે સિવાય અન્ય કોઈ વિચારણા સૂત્ર બોલવાના કાળમાં કરતા નથી પણ પૂર્વમાં તે પ્રકારની માનસિક કસરત કરીને સૂત્રથી વાચ્ય અર્થો અને નિષ્પાદ્યભાવોને સ્થિર કરેલા હોય છે. જેથી સૂત્ર બોલતી વખતે સૂત્રના અર્થથી વાચ્ય તે તે ભાવો અંતરમાં સ્કુરાયમાન થાય છે. આ પ્રકારે ઉપયોગપૂર્વક જે સાધુ કે શ્રાવક પ્રતિક્રમણ કરે છે તેઓનું જ તચિત્ત, તર્દન, તફ્લેશ્યાથી યુક્ત ભાવપ્રતિક્રમણ બને છે. टीका:- . __ ततः प्रतिक्रान्तातीचारः श्रीगुरुषु स्वकृतापराधक्षमणार्थं वन्दनकं ददाति, प्रतिक्रमणे हि सामान्यतश्चत्त्वारि वन्दनकानि द्विकरूपाणि स्युः तत्र प्रथममालोचनवन्दनकम् १, द्वितीयं क्षमणकवन्दनकम् २, तृतीयमाचार्यादिसर्वसङ्घस्य क्षमणकपूर्वमाश्रयणाय ३, चतुर्थं प्रत्याख्यानवन्दनकमिति ४ ततो गुरून् क्षमयति पूर्वोक्तविधिना, तत्र पञ्च(त्रि)कमध्ये तु ज्येष्ठमेवैकम्, आचीर्णाभिप्रायेणेदमुक्तम्, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमयेत्, पञ्चप्रभृतिषु सत्सु त्रीन् गुरुप्रभृतीन् क्षमयेत्, इदं च वन्दनकम् ‘अल्लिआवणवंदणयं' इत्युच्यते । आचार्यादीनामाश्रयणायेत्यर्थ इत्युक्तं प्रवचनसारोद्धारवृत्तौ [भा. १. प. १०६] । ततश्च कायोत्सर्गकरणार्थं 'पडिक्कमणे १ सज्झाए २ काउस्सग्गावराह ३ पाहुणए' ४ [ ] इत्यादिवचनाद्वन्दनकदानपूर्वकं भूमिं प्रमृज्य 'जे मे केइ कसाया' इत्याद्यक्षरसूचितं कषायचतुष्टयात्प्रतीपं क्रमणमनुकुर्वत्रिव पाश्चात्यपदैरवग्रहाबहिनिःसृत्य 'आयरिअउवज्झाए' इत्यादि सूत्रं पठति तत्राद्यश्चारित्रशुद्धये कायोत्सर्गो विधीयते, चारित्रं च कषायविरहेण शुद्धं भवति, तद्भावे तस्यासारत्वात् । उक्तं च"सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुर्फ व, निष्फलं तस्स सामण्णं ।।१।।" [दशवैकालिक नियुक्तिः ३०५] ततश्च चारित्रप्रकर्षकृते कषायोपशमाय च 'आयरिअउवज्झाए' इत्यादि गाथात्रयं पठित्वा चारित्रातिचाराणां 'पडिकमणासुद्धाण मितिवचनात् प्रतिक्रमणेनाशुद्धानां शुद्धिनिमित्तं कायोत्सर्ग चिकीर्षुः 'करेमि भंते! सामाइअमित्यादि सूत्रत्रयं च पठित्वा कायोत्सर्गं करोति सामायिकसूत्रं च सर्वं धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलमिति प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः पुनस्तत्स्मृत्यर्थमुच्चार्यमाणं गुणवृद्धये एव ।
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy