SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ૧પ૯ धर्मसंग्रह लाग-५/द्वितीय अधिकार | Rोs-१४ “मातृष्वस्रम्बिकाजामिभार्याद्यैः पक्तमादरात् । शुचिभिर्युक्तिमद्भिश्च, दत्तं चाद्याज्जनेऽसति ।।८।।" "कृतमौनमवक्राङ्गं, वहद्दक्षिणनासिकम् । प्रतिभक्ष्यं समाघ्राणहृतदृग्दोषविक्रियम् ।।९।।" "नातिक्षारं नचात्यम्लं, नात्युष्णं नातिशीतलम् । नातिगौल्यं नातिशाकं, मुखरोचकमुच्चकैः ।।१०।।" तथा"अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाद्यं च कियत्कालं, भुक्त्वा कुर्यान्न बुद्धिमान् ।।११।।" "भुक्त्वोपविशतस्तुन्दं, बलमुत्तानशायिनः । आयुर्वामकटिस्थस्य, मृत्युर्धावति धावतः ।।१२।।" "भोजनानन्तरं वामकटिस्थो घटिकाद्वयं । शयीत निद्रया हीनं, यद्वा पदशतं व्रजेत् ।।१३।।" इति । अथोत्तरार्द्धव्याख्या-'संवरणेति(त्यादि') भोजनानन्तरं संवरणं प्रत्याख्यानं दिवसचरमं ग्रन्थिसहितादि वा, तस्य कृतिः=करणम्, सति सम्भवे देवगुरुवन्दनपूर्वमित्यनुक्तमप्यवसेयम्, यतो दिनकृत्ये‘देवं गुरुं च वन्दित्ता, काउ संवरणं तदा' [श्राद्धदिनकृत्ये] इति । तथा 'ततः' प्रत्याख्यानकरणानन्तरं, शास्त्रार्थानां शास्त्रप्रतिपादितभावानां, चिन्तनं स्मरणं विचारणं वा इदमित्थं भवति नवेति संप्रधारणमितियावत् कथम्? 'साई' सह, कैः? 'तज्जैः,' तं शास्त्रार्थं जानन्तीति तज्ज्ञास्तैर्गीतार्थयतिभिः प्रवचनकुशलश्राद्धपुत्रैर्वेत्यर्थः गुरुमुखाच्छ्रतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीतिकृत्वा ।।६४।। शार्थ :__'मध्याह्ने' ..... भवन्तीतिकृत्वा । 'च' पुनः अर्थमा छे. मध्यानमांमध्यानालमi, पूर्वोत All દ્વારા વિશેષ કરીને શાલી-ઓદનાદિથી નિષ્પન્ન વિશેષ રસવતીના અર્પણાદિ દ્વારા બીજીવાર= સવારમાં ભગવાનની પૂજા કરી ફરી બીજીવાર, અર્ચા=પૂજા=શ્રાવક અધિકારના પ્રસ્તાવથી જિનપૂજા, વિશેષથી ગૃહસ્થધર્મ થાય છે એ પ્રમાણે અવય છે. એ રીતે અગ્રમાં પણ જાણવું=સત્પાત્ર દાનાદિમાં વિશેષ ગૃહસ્થધર્મ થાય છે એ પ્રમાણે આગળમાં પણ જાણવું. અને સત્પાત્ર સાધુ આદિ છે. તેમાં દાનપૂર્વક–સાધુને દાન આપીને, ભોજન કરવું. શ્લોકમાં રહેલ ‘તુ શબ્દ ‘પદ્યકાર અર્થવાળો છે તેથી
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy