SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २७ धर्मसंग्रह भाग-3 / द्वितीय अधिकार | Gls-32-33-3४ पत्रादिपरिग्रहः, तत्र तुच्छं पुष्पम् अरणिकरीरशिग्रूमधूकादिसम्बन्धि, तुच्छं फलं मधूकजम्बूटिम्बरूपीलूपक्वकरमदेङ्गुदीफलपिञ्चूमकुरवालुउलिबृहद्बदरकच्चकुठिम्भडखसखसादि, प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसम्मिश्रत्त्वात् त्याज्यम्, अन्यदप्येतादृशं मूलादि । यद्वाऽर्द्धनिष्पन्नकोमलचवलकमुद्गसि(शि)म्बादिकम्, तद्भक्षणे हि न तथाविध(धा)तृप्तिर्विराधना च भूयसी २१ । तथा आमेति, आमं च तत् गोरसं च आमगोरसं तत्र सम्पृक्तम् आमगोरससम्पृक्तम्, कच्चदुग्धदधितक्रसंमिलितं द्विदलम् केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् हेयम्, उक्तंच संसक्तनिर्युक्त्यादौ“सव्वेसुवि देसेसु, सव्वेसु वि चेव तहय कालेसुं । कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी ।।१।।" [सम्बोधप्र. श्रा. ८४] द्विदललक्षणं त्वेवमाहुः"जंमि उ पीलिज्जते, नेहो नहु होइ बिंति तं विदलं । विदलेविहु उप्पन्नं, नेहजुअं होइ नो विदलं ।।१।।" [सम्बोधप्र. श्रा. ८५] इह हीयं स्थितिः-केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेतुगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून् हेतूगम्येषु त्वागममात्रं प्रतिपादयन्नाज्ञाविराधकः स्यात् । यतः"जो हउवायपक्खंमि, हेउओ आगमे अ आगमिओ। - सो ससमयपन्नवओ, सिद्धंतविराहओ अन्नो ।।१।।" [पञ्चवस्तुक ९९३] इत्यामगोरससम्पृक्तद्विदले पुष्पितौदनेऽहतियातीते दनि कुथितान्ने च न हेतूगम्यो जीवसद्भावः, किन्त्वागमगम्य एव, तेन तेषु ये जन्तवस्ते केवलिभिर्दृष्टा इति २२ । अभक्ष्याणि द्वाविंशति, वर्जयेत् इति पूर्वं योजितमेवेति श्लोकत्रयार्थः । टोडार्थ : मधु च ..... श्लोकत्रयार्थः । मध, १. माक्षि २. जोति: 3. प्रामर ३ र छ. मा एम પણ, ઘણાં પ્રાણીના વિનાશથી ઉત્પન્ન થનારું છે, એથી હેય છે. हे सरथी धुंछ - “અનેક જંતુના સમૂહના નાશથી સમુદ્દભૂત, જુગુપ્સનીય, લાળોથી બનેલું માખીની લાળોથી બનેલા એવા भाक्षिनेभाजीना भने यो ®4 मास्वादन ४३ ? अर्थात् ७ विही पुरुष पाय ना." (योगशास्त्र 3/39) માખણ પણ ગાય, ભેંસ, બકરી અને અધિ–ઘેટી, ના સંબંધથી ચાર પ્રકારનું છે. તે પણ માખણ પણ, સૂક્ષ્મજંતુરાશિની ખાણ હોવાથી ત્યાજ્ય જ છે.
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy