________________
धर्मसंग्रह भाग-3 / द्वितीय अधिकार / PRTs-४५
૨૦૧ अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति-स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवर्ल्सकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद्वतसापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् ।
अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा - “परदारवज्जिणो पंच हुंति तिन्नि उ सदारसंतुढे । इत्थी उ तिन्नि पंच व, भंगविगप्पेहिं अइआरा ।।१।।" [नवपदप्रकरणे गा. ५४, सम्बोधप्रकरणे ७/ ४१]
इत्वरकालं या परेण भाट्यादिना गृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वात्तस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इत्यतिचारता १, अनात्तायामनाथकुलाङ्गनायां या गतिः परदारवजिनः सोऽप्यतिचारः, लोके परदारत्वेन तस्या रूढत्वात् वास्तवकल्पनया च परस्य भर्तुरभावेनापरदारत्वाच्च २, शेषास्तु त्रयो द्वयोरपि भवेयुः ।
स्त्रियस्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् परविवाहकरणमनङ्गक्रीडनं कामतीव्ररागश्चेति त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति । पञ्च वा कथं ? इत्वरात्तगमनं तावत्सपत्नीवारकदिने स्वपतिः सपत्नीपरिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुजानाया अतिचारः, अनात्तगमस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः, शेषास्त्रयः स्त्रियाः पूर्ववत्, ब्रह्मचारिणस्तु पुंसः स्त्रियो वाऽतिक्रमादिनैव सर्वेऽप्यतिचारा इति ध्येयम् ।।४६।। टोडार्थ :
परवीवाह .... ध्येयम् ।। ५२विवार, २९1, वहीं प्रखए रायसी स्त्री गमन, पर अब કરાયેલી સ્ત્રીનું ગમત, અનંગક્રીડા અને કામનો તીવરાગ એ બ્રહ્મચર્યમાં=ચોથા વ્રતમાં, પાંચ અતિચારો छे. त्यiviय मतियारमi,
(१) ५२वीवार :- ५२ना=पोतपोताना पुहिया व्यतिRstal Talsj २=ज्याना ફળની લિપ્સાથી કે સ્નેહના સંબંધ આદિથી લગ્નનું કરાવવું, અને આ પરવિવાહનું કરણ, સ્વદારાસંતોષવાળાએ સ્વસ્ત્રીથી અને પરદારાના વર્જકપણાથી સ્વસ્ત્રી અને વેશ્યા દ્વારા અન્યત્ર મન-વચન-કાયા વડે મૈથુન કરવું જોઈએ નહીં અને કરાવવું જોઈએ નહિ એ પ્રમાણે વ્રત સ્વીકાર્યું છે ત્યારે પરના વિવાહના કરણ રૂપ મૈથુનનું કારણ અર્થથી પ્રતિષિદ્ધ જ છે. અને તેનો વ્રતી વળી માને છે કે મારા વડે આ વિવાહ જ કરાય છે. મૈથુન કરાવાતું નથી. એ પ્રમાણે વ્રતનું સાપેક્ષપણું હોવાથી