SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ૧૨૩ धर्मसंग्रह भाग-3 / द्वितीय मधिभार | RATs-36 धन्ना सलाहणिज्जा, सुलसा आणंद कामदेवा य । . जेसि पसंसइ भयवं, दढव्वयं तं (दढव्वयत्तं) महावीरो ।।२।। पोसहविधिं लीधउ विधिं पारिओ विधि करतां जइ कांई अविधिखंडनविराधन मनि वचनि कायाइं तस्स मिच्छामिदुक्कडं." एवं सामाइअंपि, नवरं - 'सामाइयवयजुत्तो, जाव मणे होइ नियमसंजुत्तो । छिंदइ असुहं कम्मं, सामाइअ जत्तिआ वारा ।।१।। छउमत्थो मूढमणो, कित्तिअमित्तं च संभरइ जीवो । जं च न सुमरामि अहं, मिच्छामिदुक्कडं तस्स ।।२।। सामाइअपोसहसुट्ठिअस्स जीवस्स जाइ जो कालो । सो सफलो बोधब्बो, सेसो संसारफलहेऊ ।।३।।' तओ सामायिक विधई लिधउ इच्चाई भणइ, एवं दिवसपोसहंपि, नवरं 'जाव दिवसं पज्जुवासामि त्ति भणइ, देवसिआइपडिक्कमणे कए पारेउं कप्पइ । रात्रिपोषधमप्येवं, नवरं मज्झण्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पइ, तहा 'दिवससेसं रत्तिं पज्जुवासामि'त्ति भणइ, पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासिय पारेयव्वं' । अत्र च पर्वचतुष्टयीति तस्यामवश्यकर्त्तव्यत्वोपदर्शनार्थमुक्ता, न तु तस्यामेवेति नियमदर्शनाय, “सव्वेसु कालपव्वेसु, पसत्थो जिणमए तहा जोगो । अट्ठमिचउद्दसीसुं, निअमेण हविज्ज पोसहिओ ।।१।।" त्ति आवश्यकचूादौ [भा. २ प. ३०४] तथादर्शनात् । न च “चाउदसट्ठमुद्दिट्ठपुण्णिमासीसु पडिपुण्णं पोसहं अणुपालेमाणा” इति सूत्रकृदङ्गादौ श्रावकवर्णनाधिकारीयाक्षरदर्शनादष्टम्यादिपर्वस्वेव पोषधः कार्यो न शेषदिवसेष्विति वाच्यम् । विपाकश्रुताङ्गे सुबाहुकुमारकृतपौषधत्रयाभिधानात् । तथा च सूत्रम् “तएणं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसट्ठमुद्दिट्ठपुण्णमासीसु जाव पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरइ" त्ति । [श्रुतस्कन्ध २, अध्य. १ पृ. ६३८] एतव्रतफलं त्वेवमुक्तम् -
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy