SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ૯૯ धर्मसंग्रह भाग-3 /द्वितीय अधिकार | PRTs-36 पौषधव्रताधिकारे तु"तं सत्तिओ करिज्जा, तवो अ जं वण्णिओ समासेणं ।। देसावगासिएणं, जुत्तो सामाइएणं वा ।।१।।" [तुला-आवश्यकचूर्णिः प. ३०४] निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य"उद्दिट्ठकडंपि सो भुंजे” इति, चूर्णौ च “जं च उद्दिट्टकडं तं कडसामाइओऽवि भुंजे" इति । इदं च पोषधसहितसामायिकापेक्षयैव संभाव्यते, केवलसामायिके तु मुहूर्त्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात्, श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम् “जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खि पारावित्ता आवस्सिअंकरित्ता ईरिआसमिइए गंतुं घरं इरियावहि पडिक्कमइ, आगमणालोअणं च करेइ, चेइए वंदेइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, ओ वयणं पमज्जित्ता" आहारादिचतुर्णां त्रिकयोगे भङ्गाः ४ । तत्रैकेकस्मिन् दे०दे०दे० इत्याद्यष्टयोजने ३२ आहारशरीरब्रह्मयौगिकस्य आहारशरीरअव्यापारयौगिकस्य दे०दे०दे० इत्यादियोगेऽष्टौ दे०दे०दे० इत्यादियोगेऽष्टौ यथा आ०पो०दे०स०पो०दे०७०पो०दे० १ आ०पो०दे०स०पोन्दे०अ०पो०दे०९ आ०पोन्दे०स०पोन्दे०बं०पो०स०२ आ०पो०दे०स०पो०दे०अ०पो०स० १० आoपोन्दे०स०पो०स०बं०पोन्दे०३ आ०पो०दे०स०पो०स०अ०पोन्दे० ११ आ०पोन्दे०स०पो०स०बं०पो०स०४ आ०पो०दे०स०पी०स०अ०पो०स० १२ आ०पो०स०स०पो०दे०बं०पोल्दे०५ आ०पी०स०स०पो०३०अ०पो०३० १३ आ०पी०स०स०पो०दे००पो०स०६ आ०पो०स०स०पो०दे०अ०पो०स० १४ आ०पी०स०स०पी०स०बं०पो०दे०७ आ०पो०स०स०पो०स०अ०पो०दे० १५ आपोन्स०स०पो०स०बं०पो०स०८ आ०पी०स०स०पो०स०अ०पी०स० १६
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy