SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ૨૦ ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨ दुगुणोत्ति पूर्वस्माद् द्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशमिकस्य स्थितिरित्यर्थः । सा चैवम्"दोवारे विजयाइसु, गयस्स तिनच्चुए अहव ताई । अइरेगं नरभविअं, नाणाजीवाण सव्वद्धं ।।१।।" [विशेषावश्यक भाष्ये गा. ४३६] त्ति । “उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ । वेअगखइगा इक्कसि, असंखवारा खओवसमो ।।२।।" [सम्यक्त्व स्तवप्र. गा. २२] “तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होई विरईए । एगभवे आगरिसा, एवइआ हुंति णायव्वा ।।३।।" [सम्बोधप्र. सम्य. गा. ३१] 'तिण्हंति श्रुतसम्यक्त्वदेशविरतीनाम् । 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव । “तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभव आगरिसा, एवइआ हुंति णायव्वा ।।४।।" [सम्बोधप्र. सम्य. गा. ३२] "बीअगुणे सासाणं, तुरिआइसु अट्ठिगारचउचउसु । उवसमगखइअवेअगखाओवसमा कमा हुति ।।५।।" [सम्यक्त्वस्तव प्र. गा. २३] “संमत्तंमि उ लद्धे, पलिअपुहुत्तेण सावओ हुज्जा । चरणोवसमखयाणो, सागर संखंतरा हुँति ।।६।।" [विशेषावश्यकभाष्ये गा. १२२२] "इअ(अप्प)परिवडिए सम्मे, सुरमणुए इगभवेवि सव्वाणि । इगसेढिवज्जिआई, सिवं च सत्तट्ठभवमज्झे ।।७।।" 'क्षायिकसम्यग्दृष्टिस्तु तृतीये चतुर्थे तस्मिन् भवे वा सिद्ध्यति । उक्तं च पञ्चसङ्ग्रहादौ - “तइअचउत्थे तंमि व, भवंमि सिझंति दंसणे खीणे । जं देवनिरयसंखाउ, चरमदेहेसु ते हुंति ।।८।।" [गा. ७७८] व्याख्या-"बद्धायुः क्षीणसप्तको यदि देवगतिं नरकगतिं वा याति, तदा तद्भवान्तरितस्तृतीयभवे सिद्ध्यति । अथ तिर्यक्षु नृषु वोत्पद्यते, सोऽवश्यमसङ्ख्येयवर्षायुष्केष्वेव, नतु सङ्ख्येयवर्षायुष्केषु तद्भवानन्तरं च देवभवे, ततो नृभवे सिद्ध्यतीति चतुर्थभवे मोक्षः । अबद्धायुश्च तस्मिन्नेव भवे क्षपकश्रेणिं संपूर्णीकृत्य सिद्ध्यतीत्यर्थः ।" एकं जीवं नानाजीवान्वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, क्षयोपशमरूपा तल्लब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहूर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि तत ऊर्ध्वं
SR No.022040
Book TitleDharm Sangraha Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages300
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy