SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-પ થી ૧૪ विकलस्योभयभवभ्रष्टत्वेन जीवननैरर्थक्यात् यदाह“यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसन्नपि न जीवति ।।१।।" तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्ताशक्तिः, धर्मकामातिक्रमाद्धनमुपार्जितं परे अनुभवन्ति, स्वयं तु परं पापस्य भाजनम्, सिंह इव सिन्धुरवधात् अर्थकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयार्थकामौ सेवेत, बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम्, एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम्, कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव तथाहि-यः किमप्यसंचित्योत्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं संचिनोति न तु क्वचिदपि व्ययते स कदर्यः, तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोविनाशानास्ति कल्याणम्, कदर्यस्य त्वर्थसङ्ग्रहो राजदायादतस्कराणां निधिः न तु धर्मकामयोर्हेतुरिति । अनेन त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम्, यदा तु दैववशाद् बाधा संभवति तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात्, कार्मार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः उक्तं च"धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ।।१।।" २९।। टीमार्थ : तथा ..... साधवः ।। सने धर्म-अर्थ-म त्रि[ छे. त्यiafi, हैनाथी सन्युध्य भने નિઃશ્રેયસની સિદ્ધિ છે તે ધર્મ છે. જેનાથી સર્વપ્રયોજતની સિદ્ધિ છે તે અર્થ છે. જેનાથી આભિમાલિક એવા રસથી અનુવિદ્ધ સર્વ ઈન્દ્રિયની પ્રીતિ છે તે કામ છે. તેનાથી–તે ત્રિવર્ગથી, અવ્યોચના=પરસ્પરતા, अनुपातथी अपीउनथी, साधन=सेवन, स्थ धर्म छ. 'त्रिवर्गस्यापि'मा 'अपि' शनी अर्थ २di કહે છે. કહેવાયેલા સ્વરૂપવાળા ત્રિવર્ગનું પરંતુ એક-એકનું નહિ એક-એકને સાધવું તે ગૃહસ્થ ધર્મ नयी त 'अपि' शनी अर्थ छ.
SR No.022039
Book TitleDharm Sangraha Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy