________________
धर्भसंग्रह भाग-१ | Cोs-3
४] तदेवंविधमनुष्ठानं 'धर्म इति' दुर्गतिपतज्जन्तुजातधारणात्स्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन 'कीर्त्यते' शब्द्यते सकलाऽकल्पितभावकल्पनाकल्पनकुशलैः सुधीभिरिति ।
[नन्वेवं वचनानुष्ठानं धर्म इति प्राप्तम्, तथा च प्रीतिभक्त्यसङ्गानुष्ठानेष्वव्याप्तिरिति चेत् ? न, वचनव्यवहारक्रियारूपधर्मस्यैवात्र लक्ष्यत्वेनाव्याप्त्यभावादिति । वस्तुतः प्रीतिभक्तित्वे इच्छागतजातिविशेषौ, तद्वज्जन्यत्वेन प्रीतिभक्त्यनुष्ठानयोर्भेदः, वचनानुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम्, एतद् त्रितयभित्रानुष्ठानत्वम् असङ्गानुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा । इह तु वचनादित्यत्र वेदात्प्रवृत्तिरित्यत्रेव प्रयोज्यत्वार्थिका पञ्चमी, तथा च वचनप्रयोज्यप्रवृत्तिकत्वं लक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः, प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वानपायात् ।] "धर्मश्चित्तप्रभवो, यतः क्रियाधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः ।।१।। रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्य (शुद्धिश्च चित्तस्य) ।।२।। पुष्टिः पुण्योपचयः शुद्धिः, पापक्षयेण निर्मलता ।। अनुबन्धिनि द्वयेऽस्मिन्; क्रमेण मुक्तिः परा ज्ञेया ।।३।।" [षोडशके ३/२-३-४] इत्यादि षोडशकग्रन्थानुसारेण तु पुष्टिशुद्धिमच्चित्तं भावधर्मस्य लक्षणम् तदनुगता क्रिया च व्यवहारधर्मस्येति पर्यवसन्नम् प्रतिपादितं चेत्थमेव महोपाध्यायश्रीयशोविजयगणिभिरपि स्वकृतद्वात्रिंशिकायाम् इत्थं च शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः यच्चेहाविरुद्धवचनादनुष्ठानं धर्म इत्युच्यते तत्तूपचारात्, यथानड्वलोदकं पादरोगः । एतेन व्यवहारभावधर्मयोरुभयोरपि लक्षण उपपादिते भवतः, भावलक्षणस्य द्रव्ये उपचारेणैव संभवात् अन्योन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ॥३॥ टीमार्थ :
उच्यते ..... प्रसिद्धमिति ॥ आवाय छे से क्यनमागम, तनाथी क्यनने मनुसरण। शत, हे અનુષ્ઠાન=આલોક અને પરલોકની અપેક્ષા કરીને આ જ શાસ્ત્રમાં વસ્યાણ લક્ષણવાળી હેયઉપાદેય અર્થતી હાન-ઉપાદાન લક્ષણ પ્રવૃત્તિ છે તે અનુષ્ઠાન ધર્મ કહેવાય છે. એ પ્રમાણે શ્લોકના ઉત્તરાર્ધ સાથે સંબંધ છે.
કેવા પ્રકારના વચનથી પ્રવૃત્તિ ધર્મ છે ? એથી કહે છે – 'मपिथी =४५, छ, dluvi विधमान सेवा यथी, प्रवृति धर्म छ म सन्यय छे.