SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-१ / PRTs-१-२ सवतsिl: अत्र ग्रन्थकृत् प्रथमं श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये स्वाभिधेयं प्रतिजानीते - अवतरशिक्षार्थ : અહીં પ્રસ્તુત ગ્રંથમાં, ગ્રંથકારશ્રી પ્રારંભમાં શ્લોકય વડે મંગલને આચરતા શ્રોતૃની પ્રવૃત્તિ માટેનું શ્રોતાની ગ્રંથમાં પ્રવૃત્તિ માટે, સ્વઅભિધેયની=પ્રસ્તુત ગ્રંથના વિષયની, પ્રતિજ્ઞા કરે છે – दोs : प्रणम्य प्रणताशेषसुरासुरनरेश्वरम् । तत्त्वज्ञं तत्त्वदेष्टारं महावीरं जिनोत्तमम् ।।१।। श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि । सिद्धान्तसारं ग्रथ्नामि, धर्मसङ्ग्रहमुत्तमम् ।।२।। ।।युग्मम् ।। मन्वयार्थ : प्रणताशेषसुरासुरनरेश्वरम्मायेला सशेषसुर, ससुर सने न S२, तत्त्वज्ञंतत्याने एना, तत्त्वदेष्टारं तत्पने पाउनास, जिनोत्तमम् wिali Gत्तम सेवा, महीवीरं महावीरने, प्रणम्य=Uएम शन, श्रुताब्धेः सम्प्रदायाञ्च-श्रुतसमुद्रमाथी सने संप्रायथी, स्वानुभवादपि स्व अनुभवथी ५, ज्ञात्वाएन, सिद्धांतसारं धर्मसंग्रहमुत्तमम् सिद्धांतन सा२३५ मेवा उत्तम धर्मसंग्रहनी, ग्रनामि-एं श्यना धुं. ॥१-२॥ दोडार्थ : નમાયેલા અશેષ સુર, અસુર, અને નરના ઈશ્વર, તત્વને જાણનારા, તત્ત્વને દેખાડનારા, જિનોમાં ઉત્તમ એવા મહાવીરને પ્રણામ કરીને શ્રુતાળેથી શ્રુતસમુદ્રમાંથી અને સંપ્રદાયથી–ગુરુપરંપરાથી, સ્વ અનુભવથી પણ જાણીને સિદ્ધાંતના સારરૂપ એવા ઉત્તમ ધર્મસંગ્રહની હું રચના छु. ।।१-२॥ टीs:__ अहं श्रुताब्धेः सकाशात्, तथा सम्प्रदाया=गुरुपारम्पर्यात्, तथा स्वानुभवाच्च स्वकीयश्रुतचिन्तोत्तरोत्पन्नभावनाज्ञानाच्च, ज्ञात्वा निर्णीय, धर्ममिति शेषः, सिद्धान्तसारम् आगमस्य सारभूतम्, उत्तमं च लोकोत्तरधर्मनिरूपकत्वात्, धर्मसंग्रह धर्मसंग्रहनामकं शास्त्रम्, तत्र संगृह्यतेऽनेनेति संग्रहः, 'पुंनाम्नि' [सि. हे. ५-३-१३०] इति करणे घः, धर्मस्य वक्ष्यमाणलक्षणस्य संग्रहो धर्मसंग्रह इति
SR No.022039
Book TitleDharm Sangraha Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy