________________
विनयकुशलविरचितं
जया जंबूमंदरनगाउ पुव्वावरेण होइ दिणं । तरणी नेत्रा, नरलोए दाहिणुत्तर || ५८ ॥ उत्तरदाहि पुण, दिवसे पुव्वावरेण किर रयणी । भणिअमिणं पंचमसयपढमुद्दे से भगवई || ५ ||
. ( ३८ )
ज० | यदा जम्बूद्वीपमध्यवर्तिमन्दराद्रेः पूर्वस्यामपरस्यां च मानुषाद्रिं यावत्सर्वत्र सम्बद्धं दिनं भवति तदा सकले नरोके रात्रिक्षिणोत्तरयोर्ज्ञेया || १८ || उत्त० । यदा चोत्तरदक्षिणयोः पुनर्द्वाभ्यां सूर्याभ्यां दिवसः स्यात्तदा पूर्वस्यामपरस्यां च ' किल' निश्चितं सर्वत्र सम्बद्धा मानुषोत्तरं यावद्रात्रिर्भवति, जात्येकवचनम्, इति भणितं दिनरात्रिखरूपं पञ्चमशतकप्रथमोद्देशके भगवत्याः, तदालापकचा - यम् - " जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे दिवसो भवति तया णं - उत्तरड्ढे दिवसे भवइ ?, जया णं दाहिणड्ढउत्तरड्ढे वि दिवसो भवइ तया णं पुरच्छिमपचच्छिमे णं राई भवइ ? जया णं भंते ! लवणसमुद्दे दाहिणड्ढे दिवसे भवइ तथा णं उत्तरड्ढे दिवसो भवइ ? जया णं दाहिणड्ढउत्तरड्ढे दिवसो भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ?, जया णं भंते! धायइसंडे दीवे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे वि दिवसो भवइ ?, जया णं धायइसंडे दाहिणड्ढउत्तरड्ढे दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवई ?, हंता गोयमा ! | एवं कालोए वि पुक्खरड्ढे वि । ” इत्यादि, काक्वा उद्देकोऽवगाह्यः ॥ ५९ ॥ अथ प्रतिद्वीपं प्रतिसमुद्रं कति दिवसाः . कति रात्रयश्च भवन्ति ? इत्याह