SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम् । (१५) मज्झि दुवन्निगवन्ना, सया य चउवन्नसंजुत्रा बाहिं । सूरस्स व अट्ठारस, सट्टीभागाणमिह बुड्डी ॥ २१ ॥ मज्झि० । सर्वमध्यमण्डले वर्तमानस्य जम्बूद्वीपसत्कसूर्यस्य तु द्विपञ्चाशच्छतान्येकपञ्चाशदधिकानि योजनानामिति योगः, एकैकस्मिमुहूर्ते गतिरेतावती भवति ५२९१, ये चोपरितनांशाः सूत्रे स्तोकत्वान्नोकास्ते चन्द्रसूर्ययोर्मुहूर्तवर्तनावसरे चिन्तयिप्यन्ते । या च सर्वमध्यमण्डले मुहूर्तगतिः सूर्यस्य सैव चतुष्पञ्चाशद्योजनसंयुता कृता सती सर्वबाह्यमण्डले प्रतिमुहूर्तं गतिर्जायते, यथा - १३०९ ॥ अत्र प्रतिमण्डलं किञ्चिदूनानामष्टादशषष्टिभागानां वृद्धि:, यतोऽष्टादशानां त्र्यशीत्यधिकशतगुणने ३२९४ जायन्ते तेषां षष्ट्या भागहारे लब्धानि चतुष्पञ्चाशद्योजनानीति ॥ २१ ॥ अथाधिकारान्नक्षत्राणां प्रतिमुहूर्त गतिप्रमाणमाह पण सह सदुसयसाहित्र, परगट्टी जोणारा मज्झि गई । चउपन्नहिया सा बहिमंडलए होइ रिक्खाणं ॥ २२ ॥ पणस 'मज्झि' ति सर्वाभ्यन्तरे मण्डले वर्तमानानां नक्षत्राणामेकैकमुहूर्ते गतिः पञ्चसहस्राणि द्वे शते पञ्चषष्टिश्च साधिका योजनानां ५२६१३८ । सा च सर्वाभ्यन्तरमण्डलगतिश्चतुष्पञ्चाशद्योजनाधिका क्रियते तदा सर्वबाह्ये मण्डले वर्तमानानां नक्षत्राणां प्रतिमुहूर्तं गतिः यथा—१३१९ । अत्र प्रतिमण्डलवृद्धिः सम्यग् न ज्ञायते, यतो मण्डलानामन्तरं सर्वत्र तुल्यं नास्ति ॥ २२ ॥ अथ मण्डलभ्रमिमुहूर्त ज्ञापनपूर्वकं पूर्वोक्तमपि चन्द्रादिमुहूर्तगतिपरिमाणं करणगाथाभिर्विवक्षुः प्रथमं चन्द्रस्याह ૧૬૩૬૮ २१८९०
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy