SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम् । ( १३ ) योजनानां १०१९ शेषा भागाः ५ तच्च यदा चन्द्रप्रथममण्डलविकम्भे ९९६४० योजनरूपे क्षिप्यन्ते तदा सर्वबाह्ये मण्डले योचन्द्रयोर्मिथोऽन्तरं योजनानि १००६५९४५ । तत्परिधियोजनानि ३१८३१५ किञ्चिदुनानि ॥ तथा सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोर्मिथोऽन्तरं योजनानि ९९६४०, तत्परिधियोजनानि ३१५०८९ किञ्चिदधिकानि । द्वितीयादिसूर्यमण्डलेषु प्रतिमण्डले विष्कम्भवृद्धिर्योजनानि ५३५ । तत्परिधियोजनानि १७३६ यतः पञ्च एकषष्ट्या गुणिताः पञ्चत्रिंशत्सहिताश्च ३४०, ते वर्गिता दशगुणिताश्च जाताः ११५६०००, एतदङ्कानां करणीकरणे १०७५ आगताः, शेषाः ३७५ स्थिताः, आगतानां ६१ भागहरणे १७ । अयं परिरयो यदि सुयस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा द्वितीयादिसूर्यमण्डलपरिधिप्रमाणमागच्छति । अत्रापि विष्कम्भवृद्धयानयनोपायो यथा - सूर्यस्य मण्डलान्तरं योजनेद्वे, तद्विगुणत्वे चत्वारि, सूर्यविमानं त्वष्टचत्वारिंशद्भागमितम्, तद्विगुणं षण्णवतिर्भागाः, तेषामेकषष्ट्या भागैरेकं योजनं, तच्चतुर्षु क्षिप्तं जातं योजनपञ्चकं शेषाः पञ्चत्रिंशद्भागाः ५३५ एतच्च त्र्यशीत्यधिकशतेन गुण्यते जातं योजनानां विंशत्युत्तरं सहस्रम् १०२०, तच्च सर्वाभ्यन्तरमण्डलविष्कम्भे ९९६४० रूपे मील्यते तदा सर्वबाह्ये मण्डले द्वयोः सूर्ययोर्मिथोऽन्तरं १००६६० भवति । तत्परिधियोजनानि ३१८३१५ | चन्द्रयोरिव सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले सूर्ययोरप्यबाधाप्रमाणमवसेयम् | नवरं चन्द्रस्य सूर्यापेक्षया षोडशभिरेकषष्टिभागैर्न्यूनमन्तरम्, यत एकोऽपि चन्द्रोऽष्टावे कषष्टिभागान सूर्यादभ्यन्तरमाक्रामति, एवमपरोऽपि तत्सम श्रेणिस्थः, ततः षोडशभिः
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy