SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम्। (७) दधिकानि त्रीणि शतानि योजनानां ३३०, उभयोर्मीलने दशाधिकानि पञ्चशतानि योजनानामष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य ५१०४६ । नक्षत्राणामपि चारक्षेत्रमेतदेव, सर्वाभ्यन्तरसर्वबाह्यमण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालस्योक्तत्वात् । ग्रहणां तारकाणां च चारक्षेत्रविष्कम्भमानं व्यक्त्या शास्त्रेषु नोपलभ्यत इति ॥ ८ ॥ अथ जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च संख्याज्ञापनपूर्वकं प्रत्येकं कति मण्डलानि भवन्तीत्याहइह दीवे दुनि रवी, दुनि अचंदा सया पयासंति । चुलसीसयमेगेसि, मंडलमन्नसि पन्नरस ॥६॥ ... इह दिवे० । ' इह ' अस्मिन् जम्बूद्वीपे द्वौ सूर्यों द्वौ च चन्द्रौ सदा प्रकाशयतः । तत्र ‘एगेसिं'ति प्रथमोद्दिष्टयो रव्योश्चतुरशीत्यधिकं शतं मण्डलानि भवन्ति । 'अन्नेसिं'ति पश्चादुद्दिष्टयोश्चन्द्रयोः पञ्चदशसंख्याकानि भवन्ति । नक्षत्रमण्डलानि चाष्टौ सन्ति, तत्वरूपं नक्षत्राधिकारे भावयिप्यते ॥ ९॥ अथ सूर्यमण्डलानां मिथश्चन्द्रमण्डलानां चान्तराणि कियत्प्रमाणानीत्याह दो जोअणंतराई, सूराण ससीण पंचतीसा य । . तीसमिगसट्ठिभागा, चउरो तस्सत्तभागा य ॥१०॥ दो नोअणं० । सूर्यसम्बन्धिनां मण्डलानामन्तराणि हे योजने योजनद्वयप्रमाणानीत्यर्थः, एवंविधान्यन्तराणि सूर्ययोरुयशीत्यधिकशतसंख्याकानि भवन्ति । चन्द्रसम्बन्धिनां मण्डलानामन्तराणि पञ्चत्रिंशद्योजनानि त्रिंशच्चैकयोजनस्यैकषष्टिभागा एकस्यैकषष्टिभागस्य सप्तभागाः
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy