________________
ત્યાગ કરાવીને પરમ ગુરુવર્ય જેનાચાર્ય શ્રીમદ વિજયનેમિસૂરીશ્વરજી અનુક્રમે વિહાર કરતા કરતા શ્રી કદંબગિરિ તીર્થમાં પધાર્યા. ૪૭ છે
કદંબગિરિમાં બનેલી બીના ૮ ગાથામાં જણાવે છે– जे कामलीयवंसा-सोच्चा गुरुदेसणं य पडिबुद्धा॥ अह अण्णया य तेहि-सूरी विणएण विण्णत्ता ॥४८॥ गिरिरायग्गगयाओ-वावीपासद्विया अहत्थाओ॥ गामयलस्स रसाओ-दिच्छेमो मो कियंतीओ ॥४९॥ मुल्लं लाउं जेहा-अम्हाण किवासया ! कुणंतु किवं ॥--- सोच्चा वयणं तेसिं -गुरुणावि पडुत्तरं दिण्णं ॥५०॥ उवहारसरुवेणं-अहिलासा वट्टए गहेउं गो॥ समये नवरं भाविणि-जिणाययणधम्मसालाओ ॥५१॥ होहिंति एत्थ तम्हा-भारहवासीयजइणसंघेणं ॥ . ठवियाऽऽणंदेण जुया-जा सिरिकल्लाणणामेणं ॥५२॥ संठा पुराणकाला-आसी अहुणावि रायनयरम्मि । वइ तीए ताओ-विकिणे होह उवउत्ता ॥५३॥ अंते तह संपण्णं-रज्जविहाणेण कारिऊणं च ॥ संदढनूयणपट्टे-साहारणदविणजाएणं ॥५४॥ ... तीए ताओ गहिया-सहला जायावि देसणा गुरुणो॥ धम्मट्ठाणुहेसा-संघहिया माविकल्लाणा ॥१५॥
સ્પષ્ટાર્થ—અહિ શ્રી કદંબગિરિ તીર્થમાં જે કામલિયા વંશના રહેવાસી રજપૂત હતા તે શ્રીગુરૂ મહારા