SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २२० वाचा सत्यापि या लोके वादित्रनाशने दंडो ज्ञेयो ३.१२.४ ३.१८.१४ वादिनः साक्षिणोऽसत्यं ३.१.५७ वाद्युक्तं चेद्वचः सत्यं तदा भूपो ३.१०.१२ वाला जातास्तथाजाता ३.५.९ ३.९.१ वासुपूज्यजिनं स्तुत्वा दुष्टाराति वाहनायुधवर्मादिसामग्रीं २.१.३२ ३.८.३ १.७९ ३.१.१७ ३.१८.१२ २.१.६७ १. १७ ३.५.५६ विक्रीय द्रव्यं यो मन्येन्मूल्य विचारपूर्वकाभाषो यथावसर विज्ञप्तिर्नहि श्रोतव्या क्रियाभेद वित्तं यस्य वृथा दुष्टो विदित्वैषां समासेन सर्वेषां विद्याः सर्वाः क्रियाः सर्वैःविधवा स्वौरसाभावे विधवा हि विभक्ता चेत् विधिना महिला सृष्टा पुत्रो विनीताः स्वामिभक्ताश्च विपक्षपक्षदलनोत्साह विप्रं यज्ञोपवीतेन क्षत्रियं विभक्तधनव्ययीकरणे तु विभक्ता अविभक्ता वा सर्व्वे विभक्तानविभक्तान् वै ३.५.१२४ ३.१९.२२ १.९८ २.१.११ ३.१.४६ ३.५.१०७ ३.५.१५ ३.५.२१ विभक्ता वा अविभक्ता वा इति शेषः ३.२.५३ विभक्ते तु व्ययं कुर्याद् ३.५.१०१ ३.५.३५ ३.१.३५ ३.१०.३७ ३.६.४ ३.१०.९ ३.५.१३५ ३.५.२५ ३.५.३४ शुद्धचै दशोपवासा हि ३.५.९४ विभागोत्तरजातस्तु पुत्रः विरुद्धमन्यथा पूर्वापरत्वेन विवाददर्शनार्थं यः स्वयं विवाहे यच्च पितृभ्यां विवीतेऽपि हि पूर्वोक्त एव विशदशारदसोमसमाननः विशोधनाद्धि तच्छुद्धिः विश्रम्भाय प्रभोर्वस्तु दत्वा विषशस्त्रभयाद्यैर्यः परदारा विवादोऽत्र भवेत् षोढा नास्ति विवादो ऽयं किमन्योऽन्यं नायं विवाहकाले वा पश्चात् पित्रा विवाहिता च या कन्या भागो विवाहिता च या कन्या विवाहितोऽपि चेद्दत्तः पितृभ्यां लघ्वर्हन्नीति व्यग्रचित्तोऽतिवृद्धश्च व्यवहारविधौ देयविधिः स व्यवहारे न कस्यापि पक्षः व्यवहारो द्विधा प्रोक्तः व्याधौ धर्मे च दुर्भिक्षे व्यापारे स्वामिवित्तस्य हानि शक्तित्रिकमुपायानां चतुष्कं शताद्रवां वत्सतरा द्विशता शत्रौ मित्रे समाः शान्ताः शयनं परशय्यायामासनं शयीत न हि खट्वायां शरीरसंस्कृतिं नैव कुर्यादु शर्करादृषदां वृन्दे क्षालयन्न शालिगोधूममुद्गाश्च शास्त्रौषधिगवाश्वानां हर्ता शिष्टानां पालनं कुर्वन् दुष्टानां शूद्रस्य स्त्री भवेच्छूद्री नान्या ३.५.१३७ ३.९.४ ३.१.१ ४.४० वृथार्थदण्डपारुष्यं वाद्यं २.२.३१ २.१.३५ वृद्धं बहुश्रुतं बालं वेषान्तरधरैश्चारै वैश्यश्चेत्मांसविक्रेता वैश्याक्रोशे तदर्थं स्याच्छूद्रा २.२.११ ३.१२.७ ३.१२.९ ३.१२.११ वैश्याक्रोशे तु विप्रस्य पणानां वैश्याक्रोशे तु वैश्यस्य वैश्याज्जातः सवर्णायां पुत्रः वैश्येन ब्राह्मणाक्रोशे मुद्रासार्ध ३.१२.१० ३.५.४० ३.५.१७ ३.४.२ १.६८ ३.१.३ ३.२.२८ ३.१७.७ १.४७ ३.५.१४४ ३.७.१९ १.५४ ३.९.१० ३.१.३८ १.३४ ३.१९.११ ३.१९.१२ ३.१७.२१ ३.१९.१९ ३.१६.१८ ३.१६.६ ४.३५ ३.५.४३
SR No.022029
Book TitleLaghvarhanniti
Original Sutra AuthorN/A
AuthorHemchandracharya, Ashokkumar Sinh
PublisherRashtriya Pandulipi Mission
Publication Year2013
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy