SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१० लघ्वर्हन्नीति आचाम्लाश्च दश ख्याता ४.१८ इत्यादिगुणसम्पन्नः स्वधर्मे ३.१९.४४ आचाम्लाश्च त्रयस्त्रिंशद् ४.३१ इत्येते षड्गुणा नित्यं २.१.८ आचार्य पाठकं चापि गां२.२.३२ इत्येवं कैतवं कृत्वा भयं ३.१०.२४ आचार्यं पितरं बन्धुं मातरं ३.१२.१७ इत्येवं दण्डनीतीनां २.२.३५ आत्मजो दत्रिमादिश्च विद्याभ्यासै ३.५.८२ इत्येवं वर्णितस्त्वत्र दायभागः ३.५.१४६ आत्मनश्चेन्नृपः पश्येद् २.१.९ इत्येवं वर्णिता चात्र युद्ध २.१.७३ आत्मानं यदि दुर्गोऽपि रक्षितुं २.१.१४ इत्येवं वर्णिता त्वत्र विशुद्धिः ४.५० आत्मा वै जायते पुत्रः पुत्रेण ३.५.३१ इत्येवं वर्णिता नारीग्रहचिन्ता ३.१४.२६ आदानाह्नो नियोगाह ३.२.१७ इत्येवं वेतनादानस्वरूपं ३.७.२७ आधिस्तु नैव भोक्तव्यो भुक्ते तु ३.२.३० उत्तमो दण्ड इत्युक्तः २.२.२६ आध्यादिद्रव्यं लोभान्निद्भुते ३.२.६२ उदरमुपस्थं जिह्वा हस्तौ २.२.२४ आप्रतिज्ञान्तमेकापि न दत्ता ३.२.११ उद्याने विजने गत्वा प्रासादे २.१.३ आप्राप्तव्यवहारेषु तेषु माता. ३.५.१० उन्मत्तश्च तथा कुद्धः ३.५.१८ आरामं गच्छता येन दर्पा । ३.१८.८ उन्मत्तो व्याधितः पङ्गः षण्डो ३.५.९१ आर्तातिवृद्धबालास्वाधीनो ३.२.५१ उपक्षेत्रगृहाणां च सीमा ३.१७.११ आर्यवेदचतुष्कं हि जगत्स्थित्यै १.१९ उपजीव्यधनं लुञ्चन् २.२.१९ आवश्यकक्रियोद्युक्ता उन्मत्ता ३.१.२३ उपवासाश्च पञ्चाशदेकभक्ता ४.३ आसिद्धिकर्मोद्योगी च १.२८ उपायार्जितराजश्री १.२९ आहवे सैव प्राची दिक् यतः २.१.४९ उभयोः साक्षिणोऽसत्याः ३.१.६१ आहूतगृह्यगुरुणा कारयेज्जात ३.५.६३ उभयोः साक्षिणो ग्राह्या निस्पृहाः ३.१.४२ आहूतान् साक्षिणः सर्वान् ३.१.४४ उभानुमतिमादाय कार्यः साक्षी ३.१.६३ इति कृत्वा तथा स्नात्वा ४.६ एककृत्ये प्रतिभुवः बहवः ३.२.२६ इति कृत्वा भवेच्छुद्धा ४.३३ एकदा वीरभगवान् राजगृहाद् १.८ इति कृत्वा भवेच्छुद्धो ४.२० एकपक्षस्वरूपाप्तिं साक्ष्यं ३.१.५१ इति प्रथमप्रश्नस्योत्तरं १.२३ एकानेका च चेत्कन्या ३.५.२४ इति संक्षेपतः प्रोक्त ऋणादानक्रमो ३.२.६४ एकासनाशनं देहे गन्धलेपनं ३.१४.७ इति संक्षेपतः प्रोक्तो निक्षेपविधिः ३.१०.४१ एकाशनानि तावन्ति तीर्थयात्र ४.१४ इति संक्षेपतः प्रोक्तः सीमावादस्य ३.६.३२ एकैकविषयासक्तो ३.१.१८ इत्थं चतुर्विंशतितीर्थनाथ ४.५१ एतत्स्त्रीधनामादातुं न शक्तः ३.५.१४२ इत्थं समासतः प्रोक्तं वाक्पारुष्यं ३.१२.१८ एतद्वयं निगदितं बुधैरु १.५२ इत्थं समासतः प्रोक्तं स्तैन्य प्रकरणं ३.१६.३३ एताः सत्त्वे भियोगस्यासत्त्वे २.२.५ इत्थं समासतः प्रोक्ता ३.१५.१२ एवं देयविधिः प्रोक्तः सभेदो ३.४.१८ इत्थं समासतः प्रोक्तो ३.१.६८ एवं पूर्वोक्तविधिना जयं २.१.७१
SR No.022029
Book TitleLaghvarhanniti
Original Sutra AuthorN/A
AuthorHemchandracharya, Ashokkumar Sinh
PublisherRashtriya Pandulipi Mission
Publication Year2013
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy