SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) चिंतन करी; परंतु रोगकीला न च के० रोगरूप लोहना खीला ते चितन कर्या नहींज; तेमज धनागमः के० घननी प्राप्ति चिंतन करी, परंतु निधनागमो नो के० मरण प्राप्ति चिंतन करी नहि; तेमज में दाराः के० स्त्रीनं चिंतन कर्यु, परंतु नरकस्य कारा के० नरक संबंधी कारागृहनुं चितंन कर्यु नहि ॥ २० ॥ || गाथा २१ मीना बुटा शब्दना अर्थः ॥ ॥ स्थितं=रह्यो न नहीं साधोः = साधुना हृदि - हृदयमां; मनयां साधु सारां; शुज वृत्तात् = वृत्तथी; आचारखमे परोपकारात् = परोपकारवमे न=नहि कृतं कर्यो न=नहि तीर्थोदरादि = जीर्णोद्धार वि गेरे कृत्यं = काम मया=में मुधा = व्यर्थः फोकट प्रहारितं = गुमायो एव=ज जन्म-जन्म; जींदगी यशः-जश प्रतिं = मेलव्यो. च = वली; ने स्थितं न साधोर्हदि साधुवृत्तात्, परोपकारान्न यशोऽतिं च; कृतं न तीर्थोद्धरणादि
SR No.022028
Book TitleRatnakarsuri Krut Panchvisi Jinprabhsuri Krut Aatmnindashtak Hemchandracharya Krut Aatmgarhastava
Original Sutra AuthorN/A
AuthorRatnakarsuri, Jinprabhsuri, Hemchandracharya
PublisherBalabhai Kakalbhai
Publication Year1909
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy