SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ -११] सम्यक्त्वप्रसंगे कर्मप्ररूपणा यतों यस्मात् कारणात् । जीव-कर्मयोगे जीवकर्मसंबन्धे सति । युज्यते एतत् घटते इदं सम्यक्त्वम्, कर्मक्षयोपशमादिरूपत्वात् । अतोऽस्मात्कारणात् । तकं जीवकर्मयोगम् । पूर्वमादौ । वक्ष्येऽभिधास्ये। ततस्तदुतरकालम् । क्रमेण परिपाट्या । पश्चास्त्रिविधमपि क्षायोपशमिकादि सम्यक्त्वं वक्ष्य इति ॥८॥ तत्राह जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्तो। मिच्छत्ताइनिमित्तं कम्मं पुण होइ अविहं ॥९॥ जीवतीति जीवः । असौ अनादिनिधनः अनावपर्यवसित इत्यर्थः । स च ज्ञानावरणादिकर्मणा समेकीभावेनान्योन्यव्याप्त्या युक्तः संबद्धो ज्ञानावरणादिकर्मसंयुक्तः। मिथ्या | मिथ्यात्वादिनिमित्तं मिथ्यात्वादिकारणम्, मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतव इति वचनात् । कर्म पुनर्ज्ञानावरणादि भवत्यष्टविधमष्टप्रकारमिति ॥९॥ तथा चाह पढम नाणावरणं बीयं पुण होइ सणावरणं । तइयं च वेयणीयं तहा चउत्थं च मोहणियं ॥१०॥ प्रथममाद्यम् । ज्ञानावरणम् आवियतेऽनेनावृणोतीति वावरणम्, ज्ञानस्यावरणं ज्ञानावरणम्, ज्ञानं मतिज्ञानादि । द्वितीयं पुनर्भवति दर्शनावरणम्-पुनःशब्दो विशेषणार्थः, सामान्यावबोधावारकत्वात् । दर्शनं चक्षुर्दर्शनादि । तृतीयं च वेदनीयं--सातासातरूपेण वेद्यत इति वेदनीयम्, रूढशब्दात्पङ्कजादिवत् । तथा चतुथं कर्म किम्, अत आह मोहनीयम्-मोहयतीति मोहनीयम्, मिथ्यात्वादिरूपत्वादिति ॥१०॥ आऊअ नाम गोयं चरमं पुण अंतराइयं होइ । मूलपयडीउ एया उत्तरपयडी अओ वुच्छं ॥११॥ यतः वह सम्यक्त्व जीव और कर्मका सम्बन्ध होनेपर घटित होता है, अतः यहां पहले उस जीव और कर्मके सम्बन्धका निरूपण करेंगे और तत्पश्चात क्रमसे उस तीन प्रकारके सम्यक्त्वका वर्णन किया जायेगा ।।८।। जीवका ज्ञानावरणादि कर्मों के साथ संयोग जीव अनादि व अनिधन होकर ज्ञानावरणादि कर्मोंसे संयुक्त है। मिथ्यात्व आदिके निमित्तसे बन्धको प्राप्त होनेवाला वह कर्म आठ प्रकारका है ।।९।। कर्मको आठ मूल प्रकृतियोंमें प्रथम चार प्रकृतियोंका नामोल्लेखप्रथम ज्ञानावरण, दूसरा दर्शनावरण, तीसरा वेदनीय और चौथा मोहनीय ॥१०॥ शेष चार मूल प्रकृतियोंका नामनिर्देश करते हुए उत्तर प्रकृतियोंके कथनकी प्रतिज्ञा आयु, नाम, गोत्र और अन्तिम अन्तराय, ये उस कर्मको शेष चार मूल प्रकृतियां हैं। अब आगे उत्तर प्रकृतियोंका निरूपण करेंगे ॥११॥ १. अदसणस्सावरणं । २. अ वेयणिज्जं । ३. अ आउय णामं ।
SR No.022026
Book TitleSavay Pannatti
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Balchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy