SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ हरिभद्रसूरिविरचितवृत्तिसमन्विता श्रावकप्रज्ञप्तिः (सावयपन्नत्ती) स्मरणं यस्य सत्त्वानां तीव्रपापौघशान्तये। उत्कृष्टगुणरूपाय तस्मै श्रीशान्तये नमः॥१॥ स्वपरोपकाराय श्रावकप्रज्ञप्त्याख्यप्रकरणस्य व्याख्या प्रस्तूयते । तत्र चादावेवाचार्यः शिष्ट. समयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं गाथासूत्रमुपन्यस्तवान्-- अरहंते वंदित्ता सावगधम्म दुवालसविहं पि । वोच्छामि समासेणं गुरूवएसाणुसारेणं ॥१॥ इह हि शिष्टानामयं सभयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवता. नमस्कारपूर्वकं प्रवर्तन्त इति । अयमप्याचार्यो न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाथ, तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च श्रेयांसि बहुविघ्नानि भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ।। इदं च प्रकरणं' सम्यरज्ञानहेतुत्वाच्छेयोभूतं वर्तते अतो माभूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न क्वचित्प्रवर्तन्त इत्यतःप्रयोजनादिप्रतिपादनार्थ च। तत्र अरहन्ते वंदित्ता इत्यनेनेष्टदेवतानमस्कारमाह, अयमेव विघ्नविनायकोपशमहेतुः । सावगधम्ममित्यादिना तु प्रयोजनादि त्रयम्, इति गाथासमुदायार्थः॥ ग्रन्थको प्रारम्भ करते हुए आचार्य यहाँ सर्वप्रथम शिष्टाचारके परिपालन, विघ्नोंके निराकरण और प्रयोजन आदिको प्रकट करनेके लिए यह गाथासूत्र कहते हैं ___ मैं ( ग्रन्थकार ) अरहन्तोंको वन्दना करके गुरुके उपदेशानुसार संक्षेपमें बारह प्रकारके श्रावक धर्मको कहँगा। विवेचन-शिष्ट जनको यह पद्धति रही है कि वे जब किसी अभीष्ट कार्यमें प्रवृत्त होते हैं तब वे प्रथमतः अपने अभीष्ट देवको नमस्कार किया करते हैं। तदनुसार ग्रन्थकारने भी यहाँ सर्वप्रथम अपने अभीष्ट देव अरहन्तोंको नमस्कार किया है। यह प्रायः प्रसिद्ध है कि श्रेयस्कर कार्यमें बहुतसे विघ्न आया करते हैं। वे विघ्न यहाँ कल्याणकर इस श्रावक प्रज्ञप्ति प्रकरणके रचनेमें १. अ प्रकीणं ।
SR No.022026
Book TitleSavay Pannatti
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Balchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy