SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रमलांगादिरय संग्रह । He was a Gora कायिकं कायोपशमिकं वेदकौपशमिकं चं शासनीयं ॥ पञ्चविधं च सूत्रं, प्रज्ञप्तं वीतरागैः ॥ २ ॥ वीतरागोए पांच जातनुं सम्यकत्व कर्तुं बे ते या प्रकारे क्षायिक, क्षायोपशमिक, वेदक, पशमिक ने सास्वादन. ॥ २ ॥ निसग्गुवएसरुई, आणरुई सुत्त बीयरुईमेव ॥ अभिगम विथ्थाररुई, किरिया संखेव धम्मरुई ॥ ३ ॥ निसर्गोपदेशरुचिः आज्ञारुचिः सूत्र वीज रुचिरेव ॥ निगम विस्तार रुचिः क्रिया संक्षेप धर्मरुचिः ॥ ३ ॥ निसर्गरुची, उपदेशरुची, सूत्ररुची, बीजरुची, श्रनिगमरुची, विस्ताररुची, क्रियारुची, संक्षेपरुची अने धर्मरुची या दश प्रकारनी रुची जीवने होय छे. ॥ ३ ॥ आगमसुअ आणा धारणा य, जीयं च होइ ववहारो ॥ केवलमणोहि चउदस, दस नव पुवि पुढमध्य ॥ ४ ॥ आगम श्रुताऽऽज्ञा धारणा, च जितश्च भवति व्यवहारः ॥ केवल मनोsवधि चतुर्दश, दश नव पूर्वी प्रथमोऽत्र ॥ ४ ॥ ॥ २७ ॥
SR No.022024
Book TitleShilangadi Rath Sangraha
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy