SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कान्ति मार्दव मार्जवं मुक्तिः तपः संयम व बोधव्याः ॥ सत्यं शौच माकिञ्चन्यं, च ब्रह्म च यतिधर्मः ॥ २ ॥ शांति, मृडुता, सरळता, निलजता, तप, संयम, सत्य, शौच, अपरिग्रहधारिप ने ब्रह्मचर्य एटला (दश) यति (साधु) ना धर्म बे. ॥ २ ॥ जो करणे सन्ना, इंदिय भूमाइ समणधम्मोय ॥ सीलिंग सहस्साणं, अठ्ठारसगस्स निप्पत्ति ॥ ३ ॥ योगः करणं संज्ञा, इन्द्रियं भूम्यादि श्रमण धर्मश्र ॥ शीलांग सदस्राणां अष्टादश सहस्र निष्पत्तिः ॥ ३ ॥ योग, करण, संज्ञा, इंडिय, भूमिं विगेरे ने श्रमण धर्म या बने क्रमपूर्वक बोलतां अढार हजार ( जांगा ) शीलांगरथना थाय बे. ॥ ३ ॥ करणाई तिण्णि जोगा, मणमाइणिओ हवन्तिकरणाई (भेयाइं ) ॥ आहाराई सन्ना, चउ सोआ ईदिया पंच ॥ ४॥ करणानि त्रीणि योगा, मन यादीनि तु जवन्ति करणानि ॥ आहारादयः संज्ञा चतस्रः श्रोत्राणि इन्द्रियाणि पञ्च ॥ ४ ॥
SR No.022024
Book TitleShilangadi Rath Sangraha
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy