SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामकारादिकोशः । ८२३ पृष्ठ ४१ सत्संख्याक्षेत्रस्पर्शन १८ | ६१३ सूक्ष्मसाम्परायछद्मस्थवीतरागयो- ९।१० ७९ सदसतोरविशेषाद्यदृच्छोपलब्धे१२३२ ५०२ सोऽनन्तसमयः ५।४० ५७३ सदसवेद्ये ८1८ २४६ सौधर्मशानयोः सागरोपमेऽधिक ४॥२९ ४९४ सद्रव्यलक्षणम् ५।२९ २२३ सौधर्मशानसानत्कुमारमाहेन्द्र- ४।१९ १२३ स द्विविधोऽटचतुर्भदः २१९ १६५ संक्लिष्टासुरोदीरितदुःखाश्च ३२५ ५८६ सवेद्यशुभायुर्नामगोत्राणि पुण्यम् ८२५ ४५३ संख्येयासंख्येयाश्च पुद्गलानाम् ५८२ सप्ततिर्मोहनीयस्य ८.१५ १३६ संशिनः समनस्काः ૨૨૪ १२५ समनस्काऽमनस्काः २।११ ६३७ संयमश्रुतप्रतिसेवनातीर्थ ९/४७ १४० सम्मूञ्जेनगोपपादा जन्म २।३१ १२६ संसारिणत्रसस्थावराः २।१२ ५२७ सम्यक्त्वं च ६।२१ १२४ संसारिणो मुक्ताश्च २।१० १०४ सम्यक्त्वचारित्रे २०३ ५५४ स्तेनप्रयोगतदाहृतादानविरुद्ध ७/२७ ५९३ सम्यग्योगनिग्रहो गुप्तिः ९/४ ५३६ स्त्रीरागकथाश्रवणतन्मनोहराङ्ग३ सम्यग्दर्शनशानचारित्राणि १११ ४९७ स्निग्धरूक्षत्वाद् बन्धः ५।३३ ६३५ सम्यग्दृष्टिश्रावकविरतानन्त९/४५ २४६ स्थितिरसुरनागसुपर्णद्वीप ४॥२८ ५८३ स यथानाम ८/२२ २३५ स्थितिप्रभावसुखद्युति ४॥२० ५२७ सरागसंयमसंयमासंयमाकाम ६.२० १३१ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि २१९ ८८ सर्वद्रव्यपर्यायेषु केवलस्य श२९ ४८४ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ५।२३ १५० सर्वस्य । २।४२ १३२ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २।२० ५२६ स्वभावमार्दवञ्च ..६११८ २४६ सानत्कुमारमाहेन्द्रयोः सप्त ४१३० ५३७ हिंसादिग्विहामुत्रापायावद्यदर्शनम् ३ . .७९ ६१६ सामायिकछेदोपस्थापना ९।१८ ६२९ हिंसानृतस्तेयविषयसंरक्षणेभ्यो२४३ सारस्वतादित्यवहथरुणगर्दतीय- ४/२५ | ५३३ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो जर ४७४ सुखदुःखजीवितमरणोपग्रहाश्च ५।२० | १८४ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः २१२
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy