SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सूत्रपाठभेदाः तैजसमपि ॥४८॥ | न देवाः ॥५१॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयत- "शेषास्त्रिवेदाः॥५२॥ स्यैव ॥४९॥ "औपपादिकचरमोत्तमदेहा" संख्येयवर्षायुषोsनारकसम्मूछिनो नपुंसकानि ॥५०॥ । नपवायुषः ॥५३॥ तृतीयोऽध्यायः । रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो, मणिविचित्रपाश्र्वा उपरि मूले च तुल्य घनाम्बुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ॥॥ विस्ताराः ॥१३॥ 'तासु त्रिंशत्पश्चविंशतिपञ्चदशदशत्रिपश्चोनैक- | पद्ममहापद्मतिगिञ्छकेशरिमहापुण्डरीकपुण्ड. नरकशतसहस्राणि पश्च चैव यथाक्रमम्।।२।। रीका हदास्तेषामुपरि ॥१४॥ 'नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदना- | प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो विक्रियाः॥३॥ हृदः ॥१५॥ परस्परोदीरितदुःखाः ॥४॥ दशयोजनावगाहः ॥१६॥ संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ | तन्मध्ये योजनं पुष्करम् ॥१७॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्साग- तद्विगुणद्विगुणा हुदाः पुष्कराणि च ॥१ रोपमा सत्त्वानां परा स्थितिः ॥६॥ तन्निवासिन्यो देव्यः श्रीह्रीधृतिर्कीर्तिबुद्धि'जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप लक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिसमुद्राः ॥७॥ षत्काः ॥२९॥ द्विद्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलया- गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीताकृतयः॥८॥ सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तातन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो। रक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ - जम्बूद्वीपः॥९॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ।।२१।। भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः | शेषास्त्वपरगाः ॥२२॥ क्षेत्राणि ॥१०॥ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्नि- | नद्यः ॥२३॥ षधनीलरुक्मिशिखरिणो 'वर्षधरपर्वताः । भरतः षड्विंशतिपश्चयोजनशतविस्तारः षट्चै॥११॥ कोनविंशतिभागा योजनस्य ॥२४॥ 'हेमार्जुनतपनीयवैडूर्यरजतहेममयाः॥१२॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदे। सूत्रमेतन्नास्ति श्वे०। हान्ताः ॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥ २ -रक चतुर्दशपूर्वधरस्यैव ॥४८॥ इवे०। भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पि३ -धः पृथुतराः ॥१॥ इवे० । “पृथुतराः इति । __ण्यवसर्पिणीभ्याम् ॥२७॥ केषाञ्चित् पाठः "रा० । | ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ ४ तासु नरकाः ॥२॥ श्वे । एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदै५ 'नारका' इति पदं नास्ति श्वे० । तेषु नार वकुरवकाः ॥२९॥ कानि सि०। | तथोत्तराः॥३०॥ ६ लवणादयः श्वे०। ७ तत्र भरतै-श्वे०। ८ वंशधरपर्वता सि०। । विदेहेषु संख्येयकालाः ॥३१॥ ९ 'हमार्जुन ॥१३॥ इत्यादि भरतस्य विष्कम्भो १. सूत्रमेतमास्ति श्वे.। ॥३२॥ इत्यन्तं एकविंशतिसूत्राणि न सन्ति ११ औपपातिकचरमदेहोत्तमपुरुषाऽसं-श्वे०। श्वे। ! १२ "चरमदेहाः इति वा पाठः"-स०, रा०।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy