SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणि-पाठभेदाच इवे० हा० भा० सि०. सि०वृ०॥ श्वेताम्बाम्नायीयपाठ: हारिभद्रीयवृत्तिः तत्त्वार्थभाष्यम् सिद्धसेनीयावृत्तिः स० रा० श्लो० पा० वृ० सर्वार्थसिद्धिः राजवार्तिकम् श्लोकवार्तिकम् पाठान्तरम् वृत्तिः प्रथमोऽध्यायः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः॥१॥ । अर्थस्य ॥१७॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ।।२। व्यञ्जनस्यावग्रहः ॥१८॥ तनिसर्गादधिगमाद्वा ॥३॥ न चक्षुरनिन्द्रियाभ्याम् ॥१९॥ जीवाजीवासवबन्धसंवरनिर्जरामोक्षास्त- श्रुतं मतिपूर्व द्वचनेकद्वादशभेदम् ॥२०॥ स्वम्॥४॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥२१॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ 'क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम्॥२२॥ प्रमाणनयैरधिगमः ॥६॥ ऋजुविपुलमती'मनःपर्ययः॥२३॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिवि- विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥२४॥ धानतः॥७॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्यसत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्प ययोः ॥२५॥ बहुत्वैश्च ॥८॥ मतिश्रुतयोर्निबन्धो "द्रव्येष्वसर्वपर्यायेषु ॥२६॥मतिश्रुतावधिमनः 'पर्ययकेवलानि ज्ञानम् ।।९।। रूपिष्ववधेः॥२७॥ तत्प्रमाणे ॥१०॥ तदनन्तभागे "मनःपर्ययस्य ॥२८॥ आद्ये परोक्षम् ॥११॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥२९॥ प्रत्यक्षमन्यत् ॥१२॥ एकादीनिभाज्यानि युगपदेकस्मिन्नाचतुर्यः॥३०॥ मतिःस्मृतिः संज्ञा चिन्ताभिनिबोध इत्यना- "मतिश्रुतावधयो विपर्ययश्च ॥३१॥ न्तरम् ।।१३।। सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥३२॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ नैगमसंग्रहव्यवहारर्जुसूत्र"शब्दसमभिरुद्वैवंभूता अवग्रहहावाय धारणाः ॥१५॥ नया: ॥३३॥ बहुबहुविधक्षिप्रानिः मृतानुक्तध्रुवाणां सेतराणाम् ६ द्विविधोऽवधिः॥२१॥ भवप्रत्ययो नारकदेवानाम् ॥१६॥ ॥२२॥ श्वेः। तत्र भवप्रत्ययो-सि.पा. -वाश्रव-हा०। २ मनःपर्याय-श्वे०। ७ यथोक्तनिमित्तः श्वे०। ८ मनःपर्यायः श्वे०। ३ तत्राधे-हा० । ४ -हापाय-इवे. ९ मनःपर्याययोःश्वेत. सर्व द्रव्येष्य सर्व-श्वे। ५ निश्चितासन्दिग्धधू-श्वे. निसृतानुक्तधु-इलो ।। ११ मनःपर्यायस्थ श्वे । -क्षिप्रनिःसृतानुक्तधु-स० पा० । १२ मतिश्रुतविभगा विप-हा०। । -क्षिप्रानिश्रितनुकधु-भा०, सि० वि०। १३ सूत्रशब्दा नयाः ॥३॥ मायशब्दौ द्वित्रि-निश्रितानिश्चितध्रु-सि० ०० पा० । भेदौ ॥१५॥श्वे।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy