SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५८ आगमोपनिषद् तथा तेषु निर्बीजयोगिनिज़्टक इत्येवमादी-न्यभिधानानि निरीक्ष्यन्ते, तस्मात्तानि काल्पनिकानि सम्भाव्यन्ते । तथान्येषामपि श्रीसम्मेतशैलादीनां यानि सहस्राभिधानानि प्रोच्यन्ते तान्यपि विमर्शनीयानि ।।१६५।। તથા તેમાં નિર્ધ્વજયગિનિદ્ઘટક વગેરે નામો દેખાય છે, માટે તે કાલ્પનિક હોય એવું સંભવે છે. તથા અન્ય પણ શ્રી સંમેતશિખર વગેરેના હજાર નામો કહેવાય છે, તે પણ વિચારણીય છે. __ तथा मन्त्रबलेन मण्डपादिषु सकलतीर्थशक्त्याकर्षणं यदुच्यते तदपि विचार्यम् ||१६६ ।। તથા મંત્રબળથી મંડપ વગેરેમાં જે સર્વ તીર્થોની શક્તિ આકર્ષવામાં આવે છે, એવું જે કહેવાય છે, તે પણ વિચારણીય छ. ॥१७॥ तथा-सुसाणे सुन्नगारे वा रुक्खमूले व एगगो-एवं श्रीउत्तराध्ययने, तथा सुसाणसुन्नगाररुक्खमूलेत्यादिना श्रीप्रश्नव्याकरणाङ्गे, तथा-अहे रुक्खमूलंसि वा-इत्यादिभिः श्रीकल्पसूत्रादिषु श्मशानवृक्षमूलादिस्थानेषु साधूनामवस्थाने श्रीगणभृदादिभिरनुज्ञाते सत्यपि तत्रावस्थानं यदुत्थाप्यते केनचिद्युक्त्याभासेन तदपि विचार्यम् ||१६७ ।। तथा - श्मन, शून्यवर, 3 वृक्षतोडी - अम श्री उत्तराध्ययनमा (था ७८) तथा - स्मशान, शून्यवर, वृक्षतण १. क - निर्झलक |
SR No.022016
Book TitleAgam Pratipaksh Nirakaranam
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages240
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy