SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५४ आगमोपनिषद् ग्रंथभां उडेवायुं छे, खात्रो विधानो विद्यारशीय छे. ॥१५3 १५४-१५५।। तथा श्रीउत्तराध्ययने स्थनेमीये- अह सो तत्थ निज्जंतो, दिस्सपाणे भयद्दुए । वाडेहिं पञ्जरेहिं च सन्निरुद्धे सुदुक्खिए ।।१।। जीविअंतं तु सम्पत्ते, मंसट्टा भक्खिअव्वए । पासित्ता से महापन्ने सारहिं इणमब्बवी ||२|| कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्धे य अ च्छहिं ||३|| अह सारही तओ भणइ, एए भद्दा हु पाणिणो । तुज्झं विवाहकज्जंमि, भोआवेउं बहुं जणं ||४|| सोऊण तस्स सो वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने साक्कोसे जिएहिओ ।।५।। जइ मज्झ कारणा एए हम्मंति सबहूजिआ । न मे एयं तु निस्सेयं परलोए भविस्सइ ||१६|| एवं पशुवाटस्वरूपे प्रतिपादितेऽपि धर्मेऽनासक्ता अज्ञानिनो जीवाः पशवस्तेषां वाटं संसारे विविधविश्रंसनात्मकमालोक्य भगवानरिष्टनेमिः प्राव्राजीदित्येवं पशुवाटस्वरूपोद्भावनं यद्विधीयते, तदपि भूतनिह्नवाभूतोद्भावनरूपालीकतया विज्ञेयम् । । १५६ ।। તથા શ્રી ઉત્તરાધ્યયનમાં રથનેમીય અધ્યયનમાં (ગાથા ८१०-८१४) - हवे ते त्यांथी पसार थतां.... (ઉક્ત વૃત્તાંત પ્રસિદ્ધ હોવાથી નથી લખ્યો.) આ રીતે પશુના વાડાનું સ્વરૂપ જણાવ્યું હોવા છતાં પણ १. क, ख - निस्सेसं ।
SR No.022016
Book TitleAgam Pratipaksh Nirakaranam
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages240
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy