SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४२ आगमोपनिषद् तथा बादरैकेन्द्रियाणां वल्ल्यादेर्मार्गत्यागपुरस्सरप्रसरणादिना य(त) त्रसत्वमुच्यते, तदपि विरुद्धं सूत्रेण । यत्तु मार्गत्यागेन प्रसरणं लतादेस्तत्तु भयसञ्ज्ञायोगात् ।।१३५।। તથા વેલડીવગેરે બાદર એકેન્દ્રિયો માર્ગનો ત્યાગ કરવાપૂર્વક પ્રસરે છે, વગેરેથી તેને જે ત્રસ કહેવાય છે, તે પણ સૂત્રથી વિરુદ્ધ छ. वेडी वगेरे (ali वगेरेनी १२-४१२) भानो ત્યાગ કરીને પ્રસરે છે, તે ભયસંજ્ઞાને કારણે છે. II૧૩પા - એવી સંજ્ઞાજનિત ગતિ એકેન્દ્રિયોમાં પણ ઉપલબ્ધ થાય છે. પણ એટલાથી એને ત્રસ ન કહી શકાય, માત્ર એવો અહીં આશય છે. I૧૩પ तथा ब्राह्मणाः श्रमणोपसका अपि देवदेवस्थानिनो विहाय नान्यं कञ्चन नमन्तीति यदुच्यते, तदपि विरुद्धम्, यतो ये ब्राह्मणाः श्राद्धाः भवन्ति, तैः सम्यग्दर्शनमाराध्यते, तच्छुद्धिः सुदेवगुरुभक्त्यैव । तत्र देवभक्तिर्भवति, द्रव्यस्तवभावस्तवाभ्याम्। गुरुभक्तिस्तु चेद् गुरोर्वन्दनमात्रमपि न विधीयते तदा केन प्रकारेण स्यात् ? तथा गुणाधिकतया वन्दनम्, साधवस्तु श्राद्धेभ्यो गुणाधिकाः, द्रव्यभावस्तव-योमरूसर्षपप्रमाणस्यान्तरस्य सूत्रे प्ररूपितत्वात् । तथा ये ब्राह्मणाः श्राद्धाः स्युः, तेषां षडावश्यकान्यवश्यंकृतानि विलोक्यन्ते । तन्मध्ये गुरुवन्दनमपि जघन्यमध्यमोत्कृष्टभेदं तृतीयावश्यकरूपं यथाप्रस्तावमवश्यंकृतं विलोक्यत इति ।।१३६।। १. ग - र्गत्यापु । २. क.ख - या असत्त्व । ३. क.ख - विज्ञाय । ४. ग - देवगुरुभक्ति ।
SR No.022016
Book TitleAgam Pratipaksh Nirakaranam
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages240
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy