SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ घोषेषु स्थितिमीहते स विमतिर्मुक्त्वामराणां पुरीं, त्यक्त्वा मंदरमेदिनीमवकरानुत्खातुमुत्कश्च सः । पातुं वाञ्छति मुक्तनिर्मलजलः स ग्राममार्गोदकम्, त्यक्त्वात्मप्रमदाः परप्रियतमा यः सेवितुं काङ्क्षति ।। १२४ ।। उपजातिवृत्तम् निजांगनासंगमनंगरंगादन्येषु वाञ्छत्सु यथात्मकोपः । तथा परेषामिति मन्यमानास्त्यजन्ति सन्तः परकीयपत्नीः || १२५ ।। ઈન્દ્રિય પ્રક્રમ शार्दूलविक्रीडितवृत्तम् सारंगान् भ्रमरानिभांश्च शलभान् मीनांश्च मृत्युंगतान्, कर्णघ्राणशरीरनेत्ररसनाकामैः प्रकामोत्सुकः । दृष्ट्रा शिष्टपथप्रवृत्तिविपिनश्रेणीसमुत्पाटने, साटोपं द्विपमिन्द्रियव्रजमिमं धीमान् विधत्ते वशम् ।। १२६ ।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy