________________
शार्दूलविक्रीडितवृत्तम् वैरं विश्वजनैरकारि कलहः कीर्त्या च लोकद्वयी, कृत्यैर्मत्सर उत्सवैश्च विरहः सौख्यैरसूयोदयः ।
प्राणैरप्रियता प्रियैरलपनं द्रोहश्च धर्मेच्छया, विशम्भेन हठश्च तैरतिशठैयैश्चोरिका निर्मम ।।११८।।
तत्कीर्तिः कुमुदेन्दुकुन्दकलिकाकर्पूरपूरोपमा, तत्स्फूर्तिः परमप्रमोदविलसत्पावित्र्यपाथ प्रपा । तन्मूर्तिः स्मरपार्थिवस्मयशशिस्वर्भाणुरुद्भ्राजते, चौर्यं यैर्मुमुचे लसद्गुणगणारामैकदावानलम् ।।११९।।
म
उपजातिवृत्तम् अकीर्तिविस्फुर्तिलताम्बुवाहं, दौर्भाग्यदैन्याम्बुजसप्तवाहम् ।
विश्रम्भधाराधरगन्धवाहं, विमुञ्च चौर्यं दुरितप्रवाहम् ।।१२०।।