SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उपजातिवृत्तम् जीवान् घ्नतां यत्र नभोऽम्बुभूगान्, भवत्रयार्थः समुपैति हानिम् । आखेटकं पेटकमापदां कः, कौतूहलेनापि करोति धीमान् ।।११५।। ચોરીત્યાગ પ્રમ शिखरिणीवृत्तम् प्रहारो यष्ट्यायैस्तदनु शिरसो मुंडनमथो, खरारोपाटोपस्तदनु च जगद्गालिसहनम् । ततः शूलारोहो भवति च ततो दुर्गतिगतिविचार्यंतच्चौर्याचरणचरितं मुञ्चति न कः ।।११६।। नृणां प्राणा बाह्या यदनघयशो यद्यदमल:, कुलाचारो यच्चानुपममहिमा यच्च गरिमा । कलानां यत्केलिर्यदसमतमा रुपरचना, धनं तद्यैरात्तं निखिलमपि तैः संहृतमिदम् ।।११७।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy